________________
तृच्
कते
अण अथुच् अनीयर्
इक
रोचिष्णु:
पचत्
૩. ધાતુઓની પાછળ લાગતા – પ્રત્યયો અને ઉદાહરણો कृत्प्रत्यय उदाहरण कृत्प्रत्यय
उदाहरण अ, अङ् पिपठिषा, छिदा ण्वुल (अक)
पाठक: अच, अप्
पचः, सरः, करः कुम्भकारः तुमुन् (तुम्)
कतुम् वेपथुः नङ्
प्रश्न: करणीयः, दर्शनीयः यत्
गेयः, देयः आलुच् स्पृहयालुः
हिंस्रः पचिः ल्यप् (य)
आदाय इत्नु स्तनयित्नुः ल्युट (अन)
पठनम्, करणम् इष्णुच्
वनिप
यज्वन् जिगमिषुः वरच्
इश्वरः उण कारुः वुञ्
निन्दकः ऊक जागरूकः
वुन् (अक) क (अ) ज्ञः, दः श (अ)
क्रिया कि (इ) चक्रिः
शतृ (अत्) कुरच विदुरः
शानच् (आन, मान) शयानः, वर्तमानः क्त (त, न) हतः, छिन्नः ष्ट्रन् (त्र)
शास्त्रम्, अस्त्रम् क्तवत् (तवत्) उक्तवत्
तद्धित-उणादि क्तिन् (ति)
उदाहरण कृतिः
प्रत्यय क्त्वा (त्वा) पठित्वा अञ् (अ)
औत्सः कु (नु) गृनुः
शैवः
अण् (अ) क्यच पुत्रीयति
असुन् (अस्) क्यप् (य)
सरस्, तपस् कृत्यम्
अस्ताति (अस्तात्) अधस्तात् क्रु (रु) भीरुः आलच
वाचाल: क्वरप् (वर) नश्वरः
दयालुः क्विप् स्पृक्, वाक्
दाशरथिः खच् (अ) स्तनन्धयः इतच
कुसुमितः घञ् (अ) त्यागः, पाकः
इमनिच् (इमन्) गरिमन् घिनुण (इन्) योगिन्, त्यागिन् इलच
फेनिलः घुरच् (उर) भगुरः इष्ठन्
गरिष्ठः ड (अ) दूरगः
ज्योतिस् प्रभुः ईकक् (ईक)
शाक्तीकः ण (अ) ग्राहः
ईयसुन् (ईयस्) णिनि (इन्)
स्थायिन् णमुल (अम्) स्मारं स्मारम्
उरच ण्यत् (य) कार्यम् उलच
हर्षुलः
आलुच् इञ्
इस्
लघीयस्
ईरच
शरीर:
दन्तुरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org