________________
इलिका-इषुपथ] शब्दरत्नमहोदधिः।
३५१ इलिका स्त्री. (इला+कन्+टाप्) पृथिवी, १२त.. | इष स्री. (इष्+इच्छायां विप्) अन्न, यात्रा, प्रया. इलिनी स्री. यंद्रवंशना मेधातिथि रानी न्या. (पु. इष् गतौ क्विप्, अर्शादि अच्) मासो. भास, इली स्त्री. (इल गतौ क गौरा० ङीप्) तलवार, 52८२.. मो.सा. 'इषश्चोज॑श्च शरद् इति' मासो भने प्रति इलीविश पु. ते. नामनी . सु२.
भास.. भगवान- ध्वनिमिषे ऽनिमिषेक्षणमग्रतःइलीश पु. (इलीव शोभते शुभ+ड) में तर्नु भ७j
शिवभारतम्-६।४९. (न. इष्-इच्छायां कर्मणि इल्लिशः, -इलीशो जितपीयूषो वाचा वाचामगोचर:
घार्थे क) सन.. उद्भटः
इषणि स्त्री. (इष्+अनि) भोस. इल्वका-लाः (ब० व०) (इल वल, इल् क्विप् वलच् वा)
इषव्य त्रि. (इषुणा विध्यति इषौ कुशलो वा) uk મૃગશિરા નક્ષત્ર ઉપર રહેલા પાંચ તારાઓ.
લક્ષ્ય, બાણ ફેંકવામાં કુશળ. इल्वल पु. (इल+वलच्) 2. तनु भाछ, ते. नमन।
इषि त्रि. (इष्+कि) ६२७वाणु.. __ असु२. इव (भ्वा० पर० सक० सेट् इन्वति) व्याप्त थ, प्रेम
इषिका स्त्री. (इष् गत्यादौ क्वुन् अत इत्वम्) थाना ઉપજાવવો, ખુશ કરવું.
नेत्रनु, गोबर, स. नामनु, घास, स.32, तूलिका इव अव्य. (इवि+क) ४, म. -वागर्थाविव संपृक्ती
हुमी. वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वती-परमेश्वरौ , इषिर पु. (इष् गतौ किरच्) १. मागिन, २. गमनाला. -रघु० ११. 18, 6rtal -मुखमेणीदृशो भाति | इषीका स्त्री. (इष् गत्यादिषु ईकन् कित्) हाथीनी पूर्णचन्द्र इवापरः - सा० द० १०. परि०, थोडं, | આંખનો ગોળો, કાસ તૃણ, મુંજની વચમાંનું તૃણ, G५म., -हंसीव कृष्ण ! ते कीर्तिः स्वर्गङ्गामवगाहते- १२. सजी, वी२५ टि -तस्मिन्नास्थदिषीकास्त्रं चन्द्रालोकः वायाist२घात:५९i, निश्वयार्थ -किमिव रामो रामावबोधितः -रघु० १२।२३ । हि मधुराणां मण्डनं नाकृतीनाम् ।। शकु० १ । | इषु पु. स्त्री. (इष्यते-हिंस्यतेऽनेन ईष्+उ हुस्वश्च) Mul, इवारुशुक्तिका स्त्री. (इवि+क) इर्वारूशुक्तिका श६ -उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये मो.
चले -शाकु० २, ५iयनी संध्यावाणु, सामवेमा इशीका स्री. (इषीका पृषो०) इषीका- श०६ मी.. ४ो . अ. यस. इष् (दिवा० पर० सक० सेट् इष्यति) ४, स.. | इषुक पु. (इषुप्रकारः स्थूला० कन्) पान. 15२. अनु साथे-ध, मोng -न रत्नमन्विष्यति मृग्यते ।
इषुकामशमी स्त्री. ते नामनी से नगरी. हि तत्-कु० ५।४५, प्रसाथे- प्रे२९॥ ४२वी, भोस।
इषुकार पु. (इषु+कृ+अण्) बाबानावना२ -इषुकृत् । -गत्वा प्रेषीच्च रावणम्-भट्टि० १५ १७७; -किमर्थमृषयः ।
इषुकृत त्रि. (इषुरिव शीघ्रगामी ऋजुगामी वा कृतः) प्रेषिताः स्यु-श० ५, परि साथे- सत्तारपूर्व योना
બાણની પેઠે ઉતાવળે જનાર તથા સીધા જન તરીકે ४२वी. प्रति साथे-परियड ४२वी, स्वी.१२. ४२वी,
ना२. -देवस्य शासनं प्रतीष्य-श० ६. परि साथे-शोध,
इषुध (कण्ड्वादि० पर० अक. सेट) इषुध्यति- 4 अभि साथ-सा. शत. ६२७j. (तुदा० पर० सेट इच्छति) ६२७j -इच्छामि संवर्द्धितमाज्ञया ते-कु०
ધારણ કરવું. ३।३; अनु साथे-शोधj, जोग -
इषुधर पु. (इषु धरति धृ+अच्) ने पा२५॥ ४२८२ हन्तमात्मानमन्विच्छामो यमन्वेष्टा-छा०. उ० (क्यादि
-यशांसि सर्वेषुभृतां निरास्थत्-भट्टिः पर० अक० सेट) वारंवार ४२j इष्णाति; (भ्वादि०
इषुधि पु. स्त्री. (इषवो धीयन्तेऽत्र धा+कि) जाए। उभ० सक० सेट् एषति, एषते) ४. अनु साथे
राजवान माथु -इषुधिरिपूणां निदानम्-यास्कः, - मनुस२j - देशमन्यं दुराचारमन्वेषन् वानरस्तथा
धनुर्गाण्डीवमादाय तथा क्षय्ये महेषुधिः-महा० ३।३९ रामा०
इषुप पु. (इषु पिबति पा. पाने क उप. प.) तनामनी इष् त्रि. (इष्+इच्छायां क्विप्) छावाj, २७ ४२रातुं, એક અસુર. ઇચ્છા કરવા યોગ્ય.
इषुपथ पु. (इषोः पथः) तीरने. ३४वान, स्थग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org