________________
३३२
शब्दरत्नमहोदधिः।
[आस्ताव-आस्फाल
आस्ताव पु. (आस्तुवन्त्यत्र आ+स्तु+आधारे घञ्) | आस्थानी स्त्री. (आस्थीयतेऽत्र टित्वात् ङीप्) समा.
१. यशम स्तुति. 5२८२।मोनो स्तुति. प्रश, । -आस्थानी समये समं नृपजनः सायंतने संपतन्२. सारी स्तुति.
रत्नावली. आस्तिक त्रि. (अस्ति परलोक इति मतिर्यस्य ठक्) | आस्थापन न. (आ+स्था+णिच्+पुक्+ल्युट) सारी ५२८छ मेम. मानना२, स्ति.. -अस्तीत्युक्त्वा રીતે સ્થાપવું, સુશ્રુતમાં કહેલ એક બસ્તિકર્મ. गतो यस्मात पिता गर्भस्थमेव तम । वनं तस्मादिदं आस्थापित त्रि. (आ+स्था+णिच+पक+क्त) सारी तस्य नामास्तिकेति विश्रुतम् ।। -महा० (पु.) ते. રીતે સ્થાપેલ. नामना में मुनि, ४२.४२नो पुत्र. -आस्तिकस्य आस्थायिका स्त्री. (आ+स्था+ण्वुल् स्त्रीत्वात् टाप् अत मुनेर्माता भगिनी वासुकेस्तथा । जरत्कारमुनेः पत्नी इत्वम्) भास्थान, स्थिति. मनसादेवि ते नमः ।। महा०,
आस्थावक त्रि. (आ+स्था कर्तरि ण्वुल्) स्थिति ४२८२. आस्तिकता स्त्री. (आस्तिकस्य भावः तल्) स्ति:५४i.. आस्थित त्रि. (आ+स्था+क्त) स्थिति, स्थिति मे आस्तिकत्व न. (आस्तिकस्य भावः त्व) 3५२ नो. अर्थ. આશ્રય કરેલ, રહેનારો, કામે લાગેલો, અભ્યાસ हुआ.
४२ना. आस्तिकार्थद पु. (आस्तिकायार्थं ददाति दा+क) | आस्थिति स्त्री. (आ+स्था+क्तिन्) ४२८, स्थिति ३८, नभे४य २०%.
मास्था, तात्पर्यथा वत. आस्तिक्य न. (आस्तिकस्य भावः ष्यञ्) स्ति.j, आस्थेय त्रि. (आ+स्था+कर्मणि यत्) समान ४२
५.२साउने, भानवा५j -आस्तिकयं श्रद्दधानता યોગ્ય, આશ્રય કરવા યોગ્ય. परमार्थेष्वागमार्थेषु-शङ्कर०
आस्नात त्रि. (आ+स्ना+कर्त्तरि क्त) ४२. स्नान यु आस्तीक पु. ४२४२ भुनिनो पुत्र..
होय ते. आस्तीकजननी स्त्री. (आस्तीकस्य जननी) मनसा आस्नान न. (आ+स्ना+ल्युट) -डा, 43 ४२६॥
દેવી, વાસુકિની બેન, જરકાર મુનિની પુત્રી. आस्तीर्ण त्रि. (आ+स्तृ+क्त) विस्ती, ३८॥येस, पाथरेल. आस्नेय त्रि. (आस्ये भवः ढक्-आसन्नादेशः अतो ___ -आस्तीर्णाजिनरत्नासु-रघु०
लोपः) भुजमा थनार. आस्तृत त्रि. (आ+स्तृ+क्त) विस्ती.
आस्पद न. (आ+पद्+घसुट्) १. प्रतिष्ठा, २. ५६, आस्तेय त्रि. (अस्तीत्यव्ययं तत्र विद्यमाने भवः ढक्) -नरेन्द्रमलायतनादनन्तरं तदास्पदं श्रीर्यवराजહયાત એવા કોઈ પદાર્થમાં થનાર.
संज्ञितम्-रघु० ३।३६, 3. स्थान. - ध्यानास्पदं आस्त्र त्रि. (अस्त्रस्येदम् अण्) सत्र संबंधी.
भूतपतेविवेश-कु० ३।४३, ४. इत्य, ५. प्रभुत्व, आस्था स्त्री. (आ+स्था+अङ्) १. श्रद्धा, २. सा६२, 5. सलमान, ७. विषय, ८. स्थिति, ८. ज्योतिषमा
-दैवात् स्वर्गवद्बध्यत्वं मत्र्येष्वास्थापराङ्मुखः ।। j, शभु स्थान -निर्धनता सर्वापदामास्पदम् ।। विनश्वरे विहायास्थां यशः पालय मित्र ! मे ।। -किरा० -हितो०, 3. प्रयत्न, ४. सत्मा, ५. टेडी, हेमरे, | आस्पन्दन न. (आ+स्पन्द्+ल्युट) थोडं खास, २ 5. संबन, ७. स्थिति, ८. अपेक्षा- पिण्डेष्वनास्था ___५, 4u२ याद, suj, ५.३७. खलु भौतिकेषु-रघु०
आस्पर्धा स्त्री. (आ स्पर्ध अच् टाप्) 3 ४२वी. त, आस्थान न. (आस्थीयतेऽत्र आ+स्था+आधारे ल्युट) २६.
१. समा, २. विश्रामस्थान, -अनेकराजन्यरथा- | आस्पात्र न. (आस्यरूपं पात्रम्) भु५३५. पात्र. श्वसङ्कुलम् । तदीयमास्थाननिकेतनाजिरम् ।। | आस्फाल पु. (आ+स्फल-चालने+णिच्+अच्, स्फुल् -किरा०१।१६, 3. सास्था, ४. श्रद्धा- राजानमास्थान- घब्) यास, दाव, साव, हथीना आननु मण्डपगतम्-कादम्बरी.
यात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org