________________
३२८
मनु०.
शब्दरत्नमहोदधिः।
[आषाढक-आसङ्गिनी आषाढक पु. (आषाढं स्वार्थे कन्) 6५२नो अर्थ । इष्ट 6॥सन - यथैव क्षुधिता बाला मातरं पर्युपासते, मो.
सम् + उप -3- सक. सारी रात 60स.न. आषाढभव पु. (आषाढायां नक्षत्रे भवति अच्) As. -समुपस्थिते पुत्रयोग्यया- रघु परि 3- अक० (त्रि.) भाषाढ महिनामiत्पन्न यना२.
योत२६ स्थिति, स्थिति, -सम् +उप को-सेवा आषाढा स्री. (आ+सह्+क्त) ते नमर्नु वासभु भाटे तैयार २३j, पून ४२वी समुपास्यत पुत्रभोग्यया नक्षत्र.
स्नुषयेवाविकृतेन्द्रियः श्रियः-रघु० ८।१४; सारी शत. आषाढाजात पु. (आषाढायां जातः) मंगला. असवु- भोगिभोगसमासीनं पश्चिमां तु समासीनःआषाढाभव त्रि. (आषाढायां जातः भवः) मा | नक्षत्रमथना२. (पु.) भंगार..
| आस् अव्य. (आ+अस्+क्विप्) स्म२५५, भाक्षेप, ओ५. आषाढाभू पु. (आषाढायां भवः) 6५२नो. अर्थ. शुभ.. । __ -आः किमेतदिति क्रोधादाभाष्य महिषासुरः-देवीभा० आषाढाचार्य पु. आषाढ नामनात्री.निलवाया, संताप, पी.31, गर्वपूर्वs puj..
हेमा ६२४ वस्तु भव्यत-संहिछे भेटले. नामi | आस पु. (आस्+घञ्) असा, आसन, स्थिति, प्रेसवार्नु साधुता छ भने अनामत साधुता नथी तनो निश्चय | स्थान, धनुष- स सासिः सा सुसूः सासः-कि० ન થઈ શકવાથી કોઈને પગે લાગવું નહિ એમ ! १५५. स्थापन, यु छ. (है.६.)
आस पु. (अस्+घञ्) ३. आषाढि स्त्री. (आ+सह+क्तिन्) स . सडन | आसक्त क्रियावि. (आ+सञ्ज+क्त) सासरितवाण. ४२, तिहेवार्नु स्थान.
आसक्त न. (आ+स+क्त) नित्य, सतत आसत, आषाढी स्त्री. (आषाढ्या नक्षत्रेण युक्ता पूर्णिमा अण् सारीरी पामेल- आसक्तास्तास्वमी मढा डीप्) अषाढ मलिनानी पूनम, यश संबंधी. . वामशीला हि जन्तवः-किराता० ११।३४
आसक्ति त्रि. (आ+स+क्तिन्) 4. विषयनो आषाढीय त्रि. (आषाढ्यां भवः छ) अषाढा नक्षत्रमा | ત્યાગ કરી કેવળ એક જ વિષયનું આલંબન, આસક્તિ થનાર, અષાઢ મહિના સંબંધી.
-बालिशचरितेष्वासक्ति-:का० १२०. आष्टम पु. (अष्टमो भागः अण) 48मो. मा. आसङ्ग पु. (आ+सञ्+घञ्) १. मभिनिवेश, आष्ट्रन न. (अश व्याप्तौ ष्ट्रन्) 243tu.
૨. પ્રાપ્ત થયેલી અથવા પાસે રહેલી નાશ પામતી आस् (अदा० आ० अक० सेट् आस्ते) बेस, माराम વસ્તુની રક્ષા કરવાની ઇચ્છા, ૩. ભોગાભિલાષ,
७२वी- आस्ते मनसा स्मरन्-गीता, -आसने ૪. કતપણાનું અભિમાન, પ. બીજા વિષયનો ત્યાગ भगवानास्तां सहेभिर्मुनिपुङ्गवैः-रामा० १. कां०, (Bयार्नु કરી ચિત્તને કેવળ એક જ વિષયમાં તલ્લીન કરવું. સાતત્ય પ્રગટ કરવામાં પ્રાયઃ વર્તમાનકાલીન કુદતનો 5. सौराष्ट्रनी. . नी. भाटी, ७. साय, प्रयोग आस् धातुनी. साथे. थायछ-) भ- विदारयन् संयोग, मासस्ति. -कान्तासङ्गम, -त्यक्त्वा प्रगर्जश्र्वास्तेपञ्च०१ -यीरतो. २हो भने गई तो २६यो. कर्मफलासङ्गमित्यतृप्तो निराश्रयः-गीता० ४।२०, अधि-3-सक, सuथेयaj - गगनमध्यमध्यास्ते ८. स्थिरी5२९१, धन. दिवाकरः-कादं०; अनु हो सक. -पासेस , | आसङ्ग त्रि. (आ+स+अच्) यमन, नित्यनु. -न सेव, -अन्वासितमरुन्धत्या स्वाहयैव हविर्भुजम्- | - षट्पदश्रेणिभिरेव पङ्कजं स शैवलासङ्गमपि प्रकाशते रघु० २।५६; अभि –ो3- अक० सन्मुपस्थिति, ___ -कुमा० ५।९, अव्य. नित्य-आयम..
सपा उद् -13- Bहसानता- विधाय वैरं | आसङ्गत्य न. (असङ्गतः तस्य भावः ष्यत्र) संगतिनो सामर्षे नरोऽरौ य उदासते-शिशु० २।४२, यातुन समाव, असं.. ४२८ आर्यथ. विराम पाम -उदासीनवदासीनः | आसङ्गिन् त्रि. (आ+स+इनि) मासंगवाणु. -गीता; उप - 3- सक० सारी रात सेवा १२वी- आसङ्गिन्नी स्त्री. (आ+सञ्+इनि+ङीप्) वायुनो. समूह, नोपासते यश्च पश्चिमाम्-मनु०, परि+उप् -3-, । वावजी, गयो, नसो, डोदो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org