________________
आलस-आलिप्त
शब्दरत्नमहोदधिः।
३१५
आलस पु. स्त्री. (आलसस्यापत्यं अञ्) सुनो पुत्र.. | आलि स्त्री. (आलति-वारयति जलम्) १. पण, आलस्य न. (अलसस्य भावः ष्यञ्) माणस. - २. सेतु, उ. २, ४. श्रे. -तोयान्तर्भास्करालीव आलस्यादन्नदोषाच्च मत्यविप्रान जिघांसति - मन०.
निपरम्परा -कुमा० ६।४९ -सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता । शक्तस्य | आलिगव्य पु. (आलिगोरपत्यं गर्गा०-वुञ्) सलिगु चाप्यनुत्साहः कर्मण्यालस्यमुच्यते-सुश्रुतः, स्फूर्तिनी भनिनो पुत्र. अभाव.
आलिगव्यायनी स्त्री. (आलिगुमुनेरपत्ये स्रियां ष्फः आलात न. (अलात अण्) पणतुं 4u, un.. | डीप) लिगु मुनिनी पुत्री.. आलान न. (आलीयतेऽत्र आ+ली+ल्युट) १. हाथीने | आलिङ्गन न. (आ+लिगि+ल्युट) प्रेमथी. मे.ट. -यत्र
Giralनो स्तम, - इभमदमलिनमालानस्तम्भयुगलमु- स्त्रीणां प्रियतमभुजालिङ्गनोच्छवासितानाम-उत्तरमेघ०९ पहसन्तमिवोरुदण्डद्वयेन-काद० २. जी.दा., 3. थाने । आलिङ्गनवृत्ति स्त्री. (प्रा० आलिंगणवट्टि) शरी२ प्रमो . Higuनु होर, ७२05धन. - अरुन्तुदमिवालान- ___eij मो . मनिर्वाणस्य दन्तिनः -रघ० १७१
आलिङ्गनिका स्त्री. (प्रा. आलिंगनिया) शरीर प्रमा आलानिक त्रि. (आलानमिव स्वार्थे विनया० ठक्) ___cij मोशी.. હાથીને બાંધવાનું સાધન કોઈ લાકડું વગેરે. ! आलिङ्गापुष्कर न. (प्रा. आलिंगपुक्खर) १. भु२४, -आलानिकं स्थाणुमिव द्विपेन्द्रः -रघु० १४।३८ मा६८, मोटु पत्रि . आलाप पु. (आ+लप्+करणे घञ्) स्व२र्नु साधन | आलिङ्गित त्रि. (आ+लङ्गि+ल्युट कर्मणि क्त) भेटेस.
४.६२. सा-री-ग-म-प-ध-नी-सा वगैरे बोल, आलिङ्गित पु. तंत्रसारमा ४८. वी. अक्षरथी मां3. काव्यालापाश्च ये केचित् गीतकान्यखिलानि च-सा० । ત્રીશ અક્ષર સુધીના મંત્રનો એક ભેદ. द० परि १, ४, ५२२५२ वातयीत. -अये ! आलिङ्गिन त्रि. (आ+लिङ्गि+णिनि) आलिंगन ४२८२,
दक्षिणेन वृक्षवाटिकायामालाप इव श्रूयते-श० १ । मे.टन.२. आलापन न. (आ+लप्+णिच्+करणे ल्युट) वातयात, | आलिङ्गिनी स्त्री. (प्रा. आलिंगिणी) चूं2५अनेए. पोल, डे, स्वस्तिवायन.
નીચે રાખવાનો ચાકળો.. आलाप्य त्रि. (आ+लप्+कर्मणि ण्यत्०) 53वा योग्य, आलिङ्गय पु. (आ+लिङ्ग+ण्यत्) 5 तर्नु मुद्दा पोसवा योग्य.
નરશું, જે જવના દાણાના આકારનું હોય છે. आलाबु स्त्री. (आ+लावु) तुंगी, .
-चतुरङ्गुलहीनोऽङ्ग्यान्मुखे चैकाङ्गुलेन यः । आलाबू स्त्री. (पूर्वपदो दीर्घः वा उङ्) ५२नो अर्थ यवाकृतिः स आलिङ्ग्य आलिङ्ग्य स हि वाद्यते हुमो.
-शब्दार्णवः । (त्रि.) आलिंगन ४२वा योग्य पति. आलावर्त्त न. (आलं-पर्याप्तमावर्त्यते आल+आ+ वगेरे. ___ वृत्+णिच्+अच्) सूराउial. uil.
आलिङ्ग्य अव्य. (आ+लिङ्ग+ ल्यप्) मे.टन. आलास्य प. (आलं पर्याप्तमास्यं यस्य) भगभ७. आलिञ्जर पु. (अलिजर एव स्वार्थे अण्) . आलास्य न. (आ समन्ताद् लास्यम्) सारी रतन જાતનું માટીનું મોટું વાસણ.
आलिन्द पु. (अलिन्द एव अण्) १. सी.ट., मे. आलि पु. (आलति-दंशे समर्थो भवति आ+अल+ इन्) જાતની વેદિકા, ચબૂતરો, ૨. ઘરની બહારનું પ્રકોષ્ઠ, ममरी, वीछी..
3. ५२न. मे. हे२, ४. ५२नी. ६२. सूवानी. . आलि स्त्री. (आलयति-भूषयति अल्+णिच्+इन्) २.४९, आलिन्दक पु. (अलिन्द स्वार्थे कन्) 3५२नो श६
पाउन५५०. -निवार्यतामालि ! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः-कुमा० ५।८३ आलिप त्रि. (आ+लिप्+क) मा५ ४२नार, दीपनार, आलि त्रि. (आ+अल्+इन्) १. शुद्ध अंत:४२५वाणु, सपन. ४२८२. २. निरर्थ..
आलिप्त त्रि. (आ+लिप्+क्त) दीपल, यो५३८..
नत्य.
मो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org