________________
३१२
आर्द्रका स्त्री. (आर्दक+टाप्) खाहु. आर्द्रता स्त्री. (आर्द्रस्य भावः तल) लीनाश. आर्द्रत्व न. ( आर्द्रस्य भावः त्व) लीनाश आर्द्रपदी स्त्री. ( आद्रौ पादौ यस्याः ) लीना पगवाणी
स्त्री.
शब्दरत्नमहोदधिः ।
आर्द्रम् अव्य. (आ+ अ + वा+रमु) १. लीनुं, २. २सवाणुं.
आर्द्रमाषा स्त्री. (आर्द्रा माषा यस्याम्) रानी अउछ,
भंगली अउछनुं जाउ.
आर्द्रवृक्ष पु. ( आर्द्रश्चासौ वृक्षश्च ) रसवाणुं झाड. आर्द्रशाक न. (आर्दू शाकं यस्य) खछु. आर्द्रा स्त्री. (अद् + रक् दीर्घश्च) ते नामनुं खे नक्षत्र. आर्द्रालुब्धक पु. (आर्द्रानक्षत्रे तत्सन्निकृष्टस्थाने लुब्धक इव) तुअर
आर्भव पु. ( ऋभुणा दृष्टं साम ऋभुर्देवताऽस्य अण् )
તે નામનો સામવેદનો એક ભાગ. आर्य्य पु. ( अर्तुं प्रकृतमाचरितुं योग्यः, अर्यतेर्वा ऋ + ण्यत्) १. स्वाभी, २. गुरु, उ. सुह६, ४. मित्र, ५. ससरो, वैश्य, ७. जुद्ध भगवान. आर्य्य त्रि. (अर्तुं प्रकृतमाचरितुं योग्यः, अर्यतेर्वा ऋ + ण्यत्) १. उत्तम गुणमां पेछा थयेल, २. पूभ्य, 3. श्रेष्ठ, ४. मान्य, खाहरणीय, प. उधार यरित्रवाणुं, सय्यरित्र, 5. शान्त भनवाणुं - योऽहमार्येण परवान् भ्रात्रा ज्येष्ठेन भाविनि - रामा० ઉચ્ચ પદવીધર यदार्यमस्यामभिलाषि मे मनः १।२२, ४ पोताना દેશના નિયમો અને ધર્મ પ્રતિ નિષ્ઠાવાન હોય તે– कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स वा आर्य इति स्मृतः । नामां આર્ય શબ્દના પ્રયોગ નીચેના અર્થોમાં થાય છે (१) वाच्यौ नटी - सूत्रधारावार्यनाम्ना परस्परम् । (२) वयस्येत्युत्तमैर्वाच्यो मध्यैरार्येति चाग्रजः । (३) ( वक्तव्यो ) आमात्य आर्येति चेतरैः । (४) स्वेच्छया नामभिर्विप्रैर्विप्र आर्येति चेतरैः - सा० द० आर्य्यक पु. ( आर्य स्वार्थे कन् ) १ पितानी पिता, छाछी, २. हरडोई मान्य पुरुष. आर्य्यक त्रि. ( आर्य स्वार्थे कन् ) आर्य्य (त्रि .) शब्द दुखो (न.) खेड भतनुं यज्ञपात्र.
Jain Education International
[आर्द्रका - आर्यव्रत
आर्य्यका स्त्री. (आर्य्य कन् टापू) मान्य सेवी अर्ध स्त्री श्रेष्ठ स्त्री, खाज३हार स्त्री - आर्यिका . आर्य्यगृह्य त्रि. (आर्य्यस्य गृह्यः पक्ष्यः) सार्थ पक्षनुं,
કુળવાન, શ્રેષ્ઠ પુરુષોથી સન્માનિત, સમ્માન્ય પુરૂષોની पासे सरणताथी ४६ शाय ते - तमार्य गृह्यं निगृहीतधेनुः - रघु० २।३३, आज३हार, भान्य, भद्र, આદરણીય.
आर्य्यदेश पु. ( आर्य्याणां वासार्हो देशः ) आय्यवर्त देश हुआ 'आर्यावर्त' श७६.
आर्य्यधर्म पु. ( आर्य्यस्य धर्मः) सहायार, खार्य सोहोनी
धर्म.
आर्य्यपथ पु. ( आर्य्याणां पन्थाः अच्) सहायार, आर्यनी मार्ग.
आर्य्यपुत्र पु. ( आर्य्यस्य श्वसुरस्य पुत्रः ) १. भ२थार, स्वाभी, पति, मान्य व्यक्तिनो पुत्र, साध्यात्मि ગુરુનો પુત્ર, મોટાભાઈના પુત્રનું સન્માનસૂચક પદ, પત્નીનું પતિ માટે અને સેનાપતિનું રાજાને માટે સન્માનનીય પદ.
आर्यप्राय पु. ( आर्य प्रायो बहुलोऽत्र ) आय्र्यावर्ताहि દેશ, જ્યાં આર્ય લોકો વસેલા છે, જ્યાં પ્રતિષ્ઠિત માનવીઓ વસ્યા છે.
आर्यभट्ट पु. ते नामना भेड विद्वान, भ्योतिष विषयना
अंथर
आर्यमार्ग पु. आर्यपथ शब्द दुखी. आर्यमिश्र पु. ( आर्य्यो मिश्र इव) मानवंत, गौरववाणी, उ मान्य, आहरशीय, योग्य, पूभ्य, सभ्भन व्यक्ति, गौरवशाणी मानवी - आर्यमिश्रान् विज्ञापयामि - विक्रम० श्रद्धेय भान्यवर - नन्वार्यमिश्रः प्रथममेवाज्ञप्तम् - श० १. । आर्यवृत्त न. ( आर्य्यस्य वृत्तम् ) सहायार. आर्यवृत्त त्रि. (आर्य्यं वृत्तं यस्य) सहायारी, सारा यरितवाणुं.
आर्यवेश पु. ( आर्य्याणां वेशः ) साधुखोनो देश, સજ્જનોનો વેશ.
आर्यवेश त्रि. (आर्य्यस्येव वेशः यस्य) स४४नना ठेवा वेशवार्जु
आर्यव्रत न. ( आर्य्यस्य व्रतं - नियमः) खर्यनुं व्रत, आर्यनु કર્તવ્ય, આર્યનો નિયમ आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः महाभा० आदि० अ० २०१
For Private & Personal Use Only
www.jainelibrary.org