________________
३१०
आरोपक पु. (आ+रुह् + णिच् + ण्युल्)
आउ वगेरे
वावनार.
आरोपण (आ+रुह् + णिच् + ल्युट् ) आरोप शब्६ दुख.. यढाव, रोपवु, राज - आर्द्राक्षतारोपणमन्वभृताम् - रघु० ७ २०, संस्थापन यत्र कस्यचिदारोपः परारोपणकारणम्-सा० द० १०. परि०, छोड सगाववो, ધનુષ્ય પર ચાપ ચઢાવવું.
आरोपणीय त्रि. (आ+रुह् + णिच् + अनीयर् ) १. आरोपने योग्य, २. यढाववाने योग्य.
आरोपित त्रि. (आ+रुह् + णिच् + क्त) १. यढावेस
२. भूल - तं देशमारोपितपुष्पचापे - कुमा० ३ | ३५ आरोपितविशेषता स्त्री. मां विशेषतानो आरोप रेलो
शब्दरत्नमहोदधिः ।
છે એવી એક જાતની વાણીનો ગુણ. आरोप्य त्रि. (आ+रुह् + णिच् कर्मणि यत्) खारोप કરવા યોગ્ય મિથ્યાજ્ઞાનનો વિષય.
आरोह पु. (आ+रुह्+घञ्) १. यढवु, नीयेथी अथे
४ - आरोहमिव रत्नानां प्रतिष्ठानमिव श्रियः - रामा०, २. अंडुरनुं छूटवु, उ. हाथी, घोडी वगेरे उपर सवारी रवी, सवार थर्यु, ४. संजाई, ५. अंगाई, 5. स्त्रीनो नितंज-डुलो, छाती - सा रामा न वरारोहाउद्भटः, जाए..
आरोहक त्रि. (आ+रुह् + ण्वुल्) यढनार, सवार थनार. आरोहण न. (आ+रुह् + ल्युट् ) यढवु सवार थ. अगवुं, पगथियुं -आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् - कुमा० १।३९ आरोहणीय त्रि. ( आरोहणं प्रयोजनं यस्य छ) थढवा
योग्य, यढवानुं साधन.
आरोहवत् त्रि. (आरोह + मतुप् ) सारा नितंजवाणुं. आरोहवती स्त्री. (आरोह् + मतुप् ङीप् ) सारा नितंजवाणी. आरोही स्त्री. (आ+रुह् + णिनी ङीप् ) खेड भतनी
ગ્રહોની દશા. आरोहिन् त्रि. (आ+रुह् + णिनि ) यढनार, सवार थनार. आर्कलूष पु. (अर्कलूषस्य ऋषिभेदस्य अपत्यम्) असूष નામના ઋષિનો પુત્ર.
आर्कषि पु. स्त्री. ( अर्कलुषस्य अपत्यं इञ् ) जईबूष ઋષિનો પુત્ર કે પુત્રી. आर्कलूषायण पु. ( अर्कलुषस्य यूनि अपत्ये फञ् ) અર્કલૂષ ઋષિનો યુવાપત્ય. आर्कायण त्रि. ( अर्कस्य गोत्रम् फञ्) सूर्यवंशी.
Jain Education International
[ आरोपक - आर्जव
आर्कायणि त्रि. ( अर्कस्य गोत्रं ततः चतुर्थ्यां फिञ्) સૂર્યવંશના સમીપનો પ્રદેશ વગેરે.
आर्कि पु. ( अर्कस्य अपत्यम् इञ् ) १. सूर्यनो पुत्र, यभ, २. शनि, उ. वैवस्वत मनु, ४. सुग्रीव, ५. ए.
आर्क्ष त्रि. (ऋक्षस्येदं अण्) नक्षत्र संबंधी. आद पु. (ऋक्षोदः पर्वतोऽभिजनोऽस्य अण्) ऋक्षो
નામના પર્વતમાં વંશપરંપરાથી રહેતો કોઈ બ્રાહ્મણ. आर्क्ष्य त्रि. (ऋक्षे भवः गर्गा० यञ्) नक्षत्रमां धनार आययणी स्त्री. (नक्षत्रभवे स्त्रियां ष्फः षित्वात् गौरा०
ङीप् ) नक्षत्रमां थनारी..
आर्गयण त्रि. (ऋगयनस्य व्याख्यानो ग्रन्थः तत्र भवो वा अण्) ૧. ૠગયનના વ્યાખ્યાનનો ગ્રંથ, २. अथवा ते अंथमां थनार. आर्गयन त्रि. (ऋगयनस्य व्याख्यानो ग्रन्थः तत्र भवो
या अण्) उपरनो अर्थ दुख.. आर्गल न. ( अर्गलमेव स्वार्थे अण्) भागणियो. आर्गली स्त्री. (अर्गलमेव स्त्रीत्वे ङीप् ) खागणीखो. आर्गवध पु. ( आरग्वध पृषो०) गरभाणी. आर्धा स्त्री. (आ+ अ + अच्) पीना रंगनी खेड भतनी भाभाजी.
आर्ध्य न. ( आर्धया निर्वृतं यत्) खाघ नाभवाणु, માખીએ બનાવેલું મધ.
आर्च त्रि. (अर्चाऽस्त्यस्य ण) यूभवाणुं, खर्यावाणुं. आर्चभिन् पु. ब. (ऋचाभेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि) ऋयाल नामना वैशंपायनना એક શિષ્યે કહેલા વેદને ભણનાર.
आर्चायण त्रि. ( ऋचि भवः नडा० फक्) ऋग्वेनी ઋચામાં થનાર, સામવેદ વગેરે.
आर्थिक त्रि. (ऋचि भवः ठञ् ) उपरनो अर्थ दुख.. ઋગ્વેદના વ્યાખ્યાકર્તા.
आर्चीक पु. ( ऋचीक एव स्वार्थे अण्) ऋी पर्वत. आर्चीक त्रि. (ऋचीके पर्वते भवः अण्) ऋथी
નામના પર્વતમાં થનાર.
आर्जव न. (ऋजोर्भावः अण्) सरणता, ऋभाव બીજાને નહિ છેતરવાપણું, નિષ્કપટતા, ઉદાર હૃદયી.. - क्षेत्रमार्जवस्य - काद० ४५, पुं- अहिंसाक्षान्तिरार्जवं भग० १३ ७, साहा, विनम्रता. आर्जव त्रि. (ऋजु + स्वार्थे अण्) १. स२५, २. सीधु.
For Private & Personal Use Only
www.jainelibrary.org