________________
३०८
आरमण त्रि. (आ+रम् + भावे ल्युट् ) आराम, विश्राम. आरम्बण न. ( आ + लबि + ल्युट् वेदे लस्य रः) खासंजन. आरम्भ पु. ( आरभ्+घञ् + मुम्) १ उद्यम, २. त्वरा उतावण, उ. प्रारंभ, श३यात- चित्रार्पितारम्भ इवावतस्थे - रघु० २।३१, प्रथम द्धृति - आगमैः सदृशारम्भ आरम्भसदृशोदयः - रघु० १।१५, ४. प्रस्तावना, प. वध, . नाश, ७. गर्व, अभिमान - नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छान्- मेघ० ३७ आरम्भक त्रि. ( आरभते आरभ् + ण्वुल् + मुम्) आरंभ २नार, श३ डरनार.
शब्दरत्नमहोदधिः ।
आरम्भण न. (आरभ्+ ल्युट् + मुम्) आरम्भ शब्द दुख.
वशमां लेवु, पडवु, पडडवानुं स्थान. आरम्भणीय त्रि. ( आ रभ्+ शक्यार्थे अनीयर् +मुम्) આરંભ કરવા યોગ્ય, આરંભ કરવાને શક્ય. आरम्भवाद पु. ( आरम्भस्य वादः) वैशेषिङ वगेरे દર્શનકારોએ માનેલ ૫૨માણુઓથી જ જગત્ની ઉત્પત્તિ છે એવો સિદ્ધાન્તરૂપ વાદ.
आरव पु. (आ+रु+अप् पक्षे घञ्) भोटो शब्द -वानराश्चक्रुरारवम् - रामा०, अवा४.
आरवी स्त्री. खरजी भाषा..
आरस्य न. ( अरसस्य भावः ष्यञ) नीरसपशु, अरसप. आरा स्त्री. (आ+ ऋ + अच्+टाप्) भोयीनी खर -उद्यम्यारामग्रकायोत्थितस्य - शिशु० खेड भतनुं सोमंडी अस्त्र, यालुङ, खार, परोशी, साडडी. आराग्र न. ( आरायाः अग्रम्) भरनो अग्र लाग અર્ધ ચંદ્રાકાર બાણ વગેરેનો અગ્રભાગ अर्धचन्द्रखुरप्रादिधाराग्रं मुखमुच्यते ।
आरज्ञक त्रि. (आ+राज्+कनिन् देशवाचित्वात् वुञ् ) આરાજ્ઞી દેશમાં થનાર.
आराज्ञी स्त्री. (सम्यक् राजते आ+राज्+कनिन् ङीप् ) તે નામનો એક દેશ.
आरात् अव्य. (आरा + आति 'आरा' नुं अपाधानमां
खे..) पासे - तमर्च्यमारादभिवर्तमानम् - रघु० २ १०, आधे, दूर - विचिमुच्चैः प्लवमानमारात् - भट्टिः । आराति पु. (आ+रा+क्तिच्) शत्रु, हुश्मन. आरातीय त्रि. (आराद्भवः जातः आगतो वा वृद्धत्वाच्छः ) पासेनुं, टूरनुं, पासे थयेल, दूर थयेस, पासेधी खावेल, दूरथी खावेत.
Jain Education International
[आरमण-आराव
आरात्रिक न. ( आरात्र्यापि निर्वृतं ठञ् ) भरती - आदौ चतुष्पादतले च विष्णोद्वौ नाभिदेशे मुखमण्डलैकम् । सर्वेषु चाङ्गेष्वपि सप्तवारानारात्रिकं भक्तजनस्तु कुर्यात् ।। - शिरसि निहितभारं पात्रमारात्रिकस्य भ्रमयति मयि भूयस्ते कृपार्द्रः कटाक्षः - शङ्कर० आराधन न. (आ+राध् + ल्युट् ) पाड, सिद्धि, साधन, प्राप्ति, संतोष उपभववो, सेववुं, सेवानुं साधन -मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः । -वैराग्यशतकम् ।
आराधना स्त्री. (आ+राध् + णिच् +युच्) सेवा, आराधना - आराधना यस्य सखीसमेतां समादिदेश प्रयतां तनूजाम् - कुमा० १।५९ आराधनीय त्रि. (आराधयितुं शक्यः आराध् + णिच् शक्यार्थे अनीयर् ) सेवा ४२वा योग्य, खाराधना ४२वा योग्य - सोऽहं कथं नाम तवाचरेयमाराधनीयस्य ऋषेविधानम् - रघु०
आराधय पु. (आ+राध् + णिच् श ) खाराधन ४२नार, સેવા કરનાર.
आराधयितृ त्रि. (आ+राध् + णिच्+तृच्) खाराधन ४२नार, सेवा ४२नार, विनम्र सेवड, पू४5. आराधय्य न. (आ+राध् भावादौ ष्यञ् ) आराधना वापशु, सेवा वाप.
आराधित त्रि. (आ+राध् + णिच् + क्त) खाराधेस,
संतोषेस - नाराधितो यैः पुरुषः प्रधानः तेषां वृथा जन्म नराधमानाम्-भाग०, आराधना सुरेल, सेवेस. आराम पु. ( आ + म् + आधारे घञ्) जाग, जगीयो, वाडी, इत्रिम वन - गृहं तडागमारामं क्षेत्रं वा भीषया हरन् - मनु० ८।२६४, - इन्द्रियारामः भग० ३।१६ आरामशीतला स्त्री. (आरामे तन्मध्ये शीतला) सुगंधी
पांडांवाणुं खेड भतनुं आउ - आरामशीतला तिक्ता शीतला पित्तहारिणी ।
आरामिक त्रि. (आरामे तद्रक्षणे नियुक्तः ठक्) भगवान, भाजी..
आराल त्रि. ( ईषदारालम् ) ४२ वांडु, थोडुं वांडु. आरालिक त्रि. (अरालं कुटिलं चरति ठक्) रसोईयो,
झुटिस, डुटिल खायारवाणुं, हुरायारी.. आरालित त्रि. ( आराल + इतच् ) ४२८ वां उरेल. आराव पु. (आ+रू+घञ्) आरव शब्द रखो. -आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे --महाभारतम्
For Private & Personal Use Only
www.jainelibrary.org