________________
२९४
शब्दरत्नमहोदधिः।
[आन्यभाव्य-आपथि
आन्यभाव्य न. (अन्यो भावः स्वरूपं यस्य अन्यभावः, | आपगा स्त्री. (आपेन-जलसमूहेन गच्छति आप+गम्+ड) तस्य भावः ष्यञ्) अन्य स्व३५.
नही- “सम्भूयाऽम्भोधिमभ्येति महानद्या नगापगाः''आन्वयिक त्रि. (अन्वये प्रशस्तकुले भवः) उत्तम गुणमा | शि० २१०० ४न्भेस, अमित..
आपगेय पु. (आपगायां गङ्गायां भवः ढक) jal आन्वाहिक त्रि. (अहनि अहनि अन्वहम्, तत्र भवः ठञ् નદીનો પુત્ર, ભીષ્મપિતામહ.
अनुश० द्विपदवृद्धिः -स्त्री. ० की) विहिन थती. आपच्चिक्क त्रि. (आपदं चिक्कति कृन्तति चिक्क् + अण्)
राघवान या. - पति चान्वाहिकीम् - मनु० ३।६७ આપત્તિનો નાશ કરનાર, આફત દૂર કરનાર. आन्विक्षिकी स्त्री. (श्रवणादनु ईक्षा पालोचना सा आपटव न. (न सन्ति पटवोऽस्य तस्य भावः अण्) प्रयोजनमस्याः ठञ्) १. विद्या, गौतभ. २येदी पटुताशून्य, यतुराई विनानु... मात्मविद्या - आन्वीक्षिक्यात्मविद्या स्यादीक्षणात् सुख- आपण पु. (आपणायन्ते-विक्रीणन्त्यत्र आ+पण्+घ) दःखयोः । ईक्षमाणस्तया तत्त्वं हर्षशोको व्युदस्यति
१. डाट. ६ान, २. पी.6, 41२, 3. Bय-
विय- काम० २।११ २. हुगा
वेयवा-हवान स्थान. - भक्ष्यमाल्यापणानां च आन्वीपिक त्रि. (अन्वीपं वर्तते ठक्) अनुच्.
ददृशुः श्रियमुत्तमाम् • महाभारते आप (चु. उभय. स. सेट् आपयति-ते) १. भेगव, |
| आपणिक पु. (आपण+ठक्) 485, ३५२, आन.२. २. म. -स्वराज्यं प्राप्स्यते भवान् दुर्गादासः । ।
आपणिक त्रि. (आपणादायस्थानादागतः ठक्) 41.२will आप (स्वा. प. स. सेट् आप्नोति)१ मेगाव,
मावस, २५%1. 5२ बोरे, हुआ नहारनु , (६२,
वि:ता, सोहागर. २. प्राप्त ४२. – पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहिहितो० प्र० ३०. । प्रो. अत्यंत प्राप्त ४२. - ते च
आपतन न. (आ+पत्+ भावे ल्युट) १. भाव,
२. प्राप्त. थj, 3. Lन, ४. guj, ५. हैववशत, ५७j. प्रापुरुदन्तं तं बुबुधे चादिपुरुषः-रघु० १०।६, सम् 3
आपतिन् पु. (आ+पत्+इन्) सतत. यामनार, वायु. समाप्त. २, संपूर :२.- यावतैषां समाप्येरन् यज्ञाः
आपतिक पु. (आपतति शीघ्रम् आ+पत्+इकन्) पर्याप्तदक्षिणाः- रघु० १७।१७, अव 3-मेगाव, -
पापक्षी. पुत्रं त्वमपि सम्राजं सैव पुरुषमवाप्नुहि-श० ४।६, परि
आपतिक त्रि. (आपतति शीघ्रम् आ+पत्+इकन्) 3-पुष्य , समर्थ य. अनु+प्र3-419थी.
हैवाधीन. भेजवायु, वि.3- व्याप्त था.
आपतित त्रि. (आ+पत्+क्त) अहम हैवयोगे. सावी. आप पु. (आप्यते आप+कर्मणि घञ्) 28 वसुमोमानी
43८. ચોથો વસુ.
आपत्कल्प पु. (आपधुचितः कल्पो विधिः) ५.nl आप न. (अपां समूहः अण्) १. ५९ नो. समूड,
विध. २. श.
आपत्काल पु. (आपद्युक्तः कालः) Auपत्तिनो समय. आपक त्रि. (आप्+ण्वुल्) १. मेजवान॥२, २. ५ामना२. आपत्कालिक त्रि. (आपत्काले भवः ठञ) माइतना आपकर त्रि. (अपकरे भवः अण् अञ् वा) ४२७मा. म थनार. પેદા થનાર.
आपत्ति स्त्री. (आपद्+क्तिन्) भापत्ति, 1५1, 20इत, आपक्व न. (ईषत् पक्व आ+पच्+क्त) ६॥२ ५७j, ___प्राप्ति, अर्थ, वगैरेनी. सिद्धि, अनिष्ट प्रसंग. थो , रोट.
आपत्प्राप्त त्रि. (आपत्तिं प्राप्तः) आपत्तिने पास, आपक्व त्रि. (ईषत् पक्व आ+पच्+क्त) थी.डी. पाट. माइतम ५३८.. वस्तुमात्र - आपक्वशालिललितानतगात्रयष्टिः - आपत्य पु. (अपत्याधिकारे विहितः अण्) व्या४२५॥ ऋतुसंहारः
પ્રસિદ્ધ અપત્યાધિકારમાં કરેલ પ્રત્યય. आपक्षिति पु. (अपक्षितस्य अपत्यं पुमान् इञ्) आपथि पु. (अभिमुखः पन्था यस्य वेदे ईत्) अभिभुज અપક્ષિતનો પુત્ર.
માર્ગ સંબંધી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org