________________
२७६
शब्दरत्नमहोदधिः ।
आज्ञासम्पादिन् त्रि. (आज्ञां सम्पादयति आज्ञा + सम् + पद् + णिच् णिनि ) आज्ञा प्रमाणे ४२नार, आज्ञानुग શબ્દ જુઓ.
आज्ञासार त्रि. (आज्ञा एव सारो यस्य) आप्तवयनने પ્રધાન માનનાર.
आज्य न. ( आज्यते आ + अ + क्यप् नलोपः ) धी, - तत्रार्चितो भोजपतेः पुरोधाः हुत्वाग्निमाज्यादिभिरग्निकल्पः रघुः ७ २०, भीगणेसुं घी, तेल વગેરે યજ્ઞ ક્રિયાનું સાધન, શ્રીવાસ ચન્દન. आज्यदोह न. सामवेद वडे पहन रखा योग्य खेड सूक्त.
आज्यप पु. ब. व. ( आज्यं पिबन्ति आज्य +पा+क) वैश्योना पितृ देवो- सोमपा नाम विप्राणां, क्षत्रियाणां हविर्भुजः । वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनाः - मनु. (त्रि.) घी पीनार.
आज्यभाग पु. ( आज्यस्य भागः) १. धीनो खेड भाग, ૨. ઘીની વૈદિક આહુતિનો પ્રકાર. आज्यभुज् पु. ( आज्यं मंत्रेण प्रक्षिप्तं विलीनं सर्पिः भुङ्क्ते भुज् + क्विप्) १. अग्नि, २. हेव.
आञ्छ् (भ्वा पर० सेट् आञ्छति ) संजाव, सांधुं बु, विस्तार वो..
आञ्जन पु. ( अंजनायां भवः अण्) हनुमान. आञ्जन न. (आ+अञ्ज् + ल्युट् ) योत२ई लेयन वु, जरडवु.
आञ्जन त्रि. ( अञ्जनस्येदं अण्) २४न सम्बन्धी. आञ्जनिक्य . ( अञ्जनाय हितं ठन् ततः कर्मणि च यक्) भानुं साधन.
I
आञ्जनेय पु. ( अञ्जनायाः अपत्यं ढक् ) संभ्नाना गर्भथी उत्पन्न थनार हनुमान -उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ।। - महानाटके । आञ्जलिक्य न. (आंजलिरेव कन् यक् ) हाथ भेउवा, અંજલિ કરવી તે.
आञ्जनेय पु. ( अञ्जिन्यां भवः ठक् ) ग्रेड भतनो डीडी.
आजिहिषा स्त्री. (आहितुमिच्छा) खाववानी ४२छा. आटरूष पु. (अटरूष एव स्वार्थे अण् ) खरडुसी..
Jain Education International
[आज्ञासम्पादिन्-आडि
आटरूषक पु. ( आटरूषः स्वार्थे कन् ) भरडुसी.. आटविक त्रि. (अटव्यां चरति अटवी + ठक् ) १. अरण्यमां वियरनार, भंगलमा इरनार, भंगली, २. खेड प्रहार सैन्य, अग्रेसर. आटवी स्त्री. (अटव्या सन्निकृष्टा पूः अण्) दृक्षिएग દિશામાં આવેલી યવન નગરી.
आटा स्त्री पाएभां तरनार भेड पक्षी.
आटि पु. ( आ + अट् + इण्) खेड भतनुं पक्षी, खेड જાતનું માછલું.
आटिक त्रि. (आटाय गमनाय प्रवृत्तः ठण्) ४वा भाटे પ્રવૃત્ત થયેલ.
आटिकन न. ( आटीक्यते इषद् गम्यते आ + टीक् + ल्युट् ) વાછરડાનું પ્રથમ અલ્પ ગમન. आटिक्य न. ( आटीक्यते स्वार्थे ष्यञ् ) उपरनो अर्थ
दुखी.
आटिकी स्त्री. (आटम् अटनमर्हति अण् ङीप् ) धरनी બહા૨ જવા યોગ્ય જેને સ્તન ઊગેલા નથી તેવી स्त्री.
आटीकनक न. ( आटीक्यते इषद् गम्यते आ + स्वार्थे कन्) उपरनो अर्थ हुआ.. आटीकर पु. ( आटीक+र) जजह. आटीमुख न. ( आट्याः शरारिभेदस्य मुखमिव मुखमस्य) વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ વાઢકાપ કરવાનું એક શસ્ત્ર. आटोप पु. (आ+तुप्+घञ्) १. गर्व, खभिमान, २. गुस्सो, उ. खाउंजर, उपरनो डोज, लपड़ी દબદબો, ૪. વાયુથી પેટમાં થતો એક પ્રકારનો શબ્દ. आटोपिक त्रि. (आटोपेन चरति इक् ) खारोपखाउंजरवाणी.
आडम्बर पु. ( आ + डबि क्षेपे अरन्) १. हर्ष, २. गर्व, उ. वाहित्रनो शब्द, ४. आरंभ, प. डोज, लयड़ो, - असारस्य पदार्थस्य प्रायेणाडम्बरो महान् । सांजनी पांपला, 9. भेधनी गर्भना, ७. गुस्सी, योठवु, ८. भेडवु.
आडम्बरिन् त्रि. (आ+डवि मत्वर्थे इनि) १. अभिमानी, २. गर्विष्ठ, उ. डोणी.
आडारक पु. ( अड्+घञ् ततः आरक्) ते नामनो खेड ऋषि
आडि पु. ( अड्+इण्) १. खेड भतनुं पक्षी, २. ते નામનું એક માછલું.
For Private & Personal Use Only
www.jainelibrary.org