________________
२७२
आचार पु. ( आ + र् + भावे घञ्) आया, खायार प्रवृत्तिविषयत्वं सदाचारलक्षणमित्थम् - विद्वेष-रागरहिता अनुतिष्ठन्ति यं द्विजाः । विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ।। डिया, इति गुरुखे हेला अर्थने સ્વીકારવો તે આચાર.
शब्दरत्नमहोदधिः ।
आचार पु. (आ+चर् घञ्) १. ज्ञानाहि पांय प्रहारनो खायार, २. व्यवहार विधिभार्ग, उ. वर्तन, ४. खायारांगसूत्र, 4. निपुए। शिष्य. आचारकल्प न. (आ+चर्+घञ्) निशीथसूत्र. आचारचूला स्त्री. (आ+चर्+घञ्) आयारांगसूत्रना બીજા શ્રુતસ્કંધની ચૂલિકા-છેલ્લો ભાગ. आचारचूलिका स्त्री. (आ+चर्+घञ्) उपरनो अर्थ दुखो..
आचारदीप पु. ( आचारार्थः निराजनार्थः दीपः ) राभखोनी તથા ઘોડા વગેરેની આરતી ઉતારવાનો દીવો. आचारनिर्युक्ति स्त्री. (आचारस्य निर्युक्तिः) खायारांगસૂત્રની નિર્યુક્તિ.
आचारप्रकल्प पु. निशीथ अध्ययन. आचारप्रणिधि पु. ६शवै असिसूत्रनुं खभुं अध्ययन आचारप्राप्त त्रि. ( आचारं प्राप्तः) ब्रह्मयर्य व्रत साहि આચારવાળો.
आचारभाण्ड पु. पात्रां, पाट, भेहरा वगेरे उपरा જ્ઞાનાદિનાં સાધન.
आचारवत् त्रि. (आचारोऽस्त्यस्य आचार + मतुप् )
આચારવાળું.
आचारवर्जित त्रि. (आचारेण वर्जितः) शास्त्रोक्त खायार
वगरनुं.
आचारवस्तु न. नवमा पूर्वना श्री प्ररएशनुं नाम. आचारविनय पु. विनयपूर्व आयार पाणवी ते विनयनो खेड प्रहार
आचारवेतृ त्रि. ( आचारं वेत्ति विद् + तृच् ) आयार
भगनार.
आचारवेदिन् त्रि. (आचारं वेत्ति विद् + णिनि) उपरनो अर्थ दुख..
आचारवेदी स्त्री. ( आचाराय वेदीव) पुण्यभूमि.. आचारसमाधि पु. ( आचार एव समाधिः) आया२३५ સમાધિ, સમાધિનો એક પ્રકાર.
आचारस्तेन त्रि. ( आचारस्य स्तेनः ) खायारनो योर, અનાચારી હોવા છતાં પણ પોતે આચારવાળો છે એમ કહેવડાવનાર.
Jain Education International
[आचार-आचीर्ण
आचाराङ्ग न. जर अंगोभानुं पडेलुं अंग. आचाराङ्गचूडा स्त्री. खायारांगसूत्रना जीभ श्रुतरधनी પાછલો ભાગ.
आचारिन् त्रि. (आचरति शास्त्रोक्तानुसारेण आचर् + णिनि) શાસ્ત્રોક્ત આચાર પાળનાર.
आचारी स्त्री. (सम्यक् चारः- प्रसरणं यस्याः ङीप् ) २.४ જાતનો વેલો, હિલમોચિકા નામની લતા. आचार्य पु. (आचर्यते-सेव्यते आचर् + ण्यत्) आर्य,
गुरु, अध्यापक, शिक्षड़, पूभ्य, साधुसमुद्दायना नायड तीर्थ४२, उपदेश, गाना अधिपति. आचार्य्यक न. ( आचार्यस्य कर्म भावो वा आचार्य्य+कञ्) १. सायार्यप, २. खायार्यनी ई२४. आचार्य्यता स्त्री. ( आचार्य्यस्य भावः तल) आयार्यपशु. आचार्य्यत्व न. ( आचार्य्यस्य भावः त्व) उपरनो अर्थ
दुखो.
आचार्य्यभाषित न प्रश्रव्यानुं यथुं अध्ययन. आचार्य्यभोगीन त्रि. (आचार्य्यभोगाय हितम्) खायार्थना
ભોગ માટે હિતકારી દ્રવ્ય વગેરે.
आचार्यमिश्र पु. ( आचार्य्यो मिश्रः) अत्यंत पूभ्य. आचार्यविप्रतिपत्ति स्त्री. उपास शांगसूत्रनुं पांयभुं
अध्ययन.
आचार्य्या स्त्री. (आचार्य +टाप्) मंत्रव्याच्या डरनारी स्त्री.
आचार्याणी स्त्री. ( आचर् + ण्यत् + ङीप् आनुक्) आयार्यनी पत्नी. त्र्यम्बकं देवमाचार्यमाचार्याणी च पार्वतीम् महावीरचरितम् ।
आचिख्यासा स्त्री. (आ+ख्या+सन्) अहेवानी ईच्छा. आचिख्यासु त्रि. (आ+ख्या उ) अंडेवाने ४२छनार आचित त्रि. (आ+चि + क्त) १ व्याप्त २. गूंथेस,
3. में उभर पानं, खेड भाय, ४. ढांडेल, कचाचितौ विष्वमिवागजौ गजौ- रघु०, प. संग्रह रेल, आचित न. (आ+चि + क्त) ६शलारनुं खेड भाय. आचितादि पु. ( आचित आदिर्यस्य) पाणिनीय व्या
प्रसिद्ध रोड शब्दसमूह यथा- आचित, पर्याचित, अस्थापित, परिगृहीत, निरुक्त, प्रतिपन्न, अपश्लिष्ट, पश्लिष्ट, उपहित, उपस्थित, संहितागव । आचीर्ण त्रि. ( आ + र् + क्त) १. आज्ञा इरेल, डुडभ रेल, २. आयरेस, सायरा रेल.
For Private & Personal Use Only
www.jainelibrary.org