________________
१९२
शब्दरत्नमहोदधिः।
-अल्पाहार
अल्प त्रि. (अल+प) १. क्षुद्र, २. सूक्ष्म, 3. भरने | अल्पप्रमाणक त्रि. (अल्पं प्रमाणं अस्य स्वार्थे कप्) योग्य, ४. थोड्. -अल्पस्य हेतोर्बहु हातुमिच्छन्-रघु. 6५२नो. अर्थ. २१४७, -स्वल्पमप्यस्य धर्मस्य त्रायते महतो अल्पप्राण पु. (अल्पः प्राणः-प्राणनक्रिया यस्मिन्) भयात्-गीता २।४०, -अल्पश्रुतं श्रुतवतां અલ્પપ્રાણ અક્ષર-સ્વર, અર્ધસ્વર, અનુનાસિક તથા परिहासधाम-भक्ता० ६
क् च् ट् त् ग् ज् ड् द् ब् अक्षरी. अल्पक त्रि. (अल्+प स्वार्थे कन्) 6५२नो अ.. अल्पप्राण त्रि. (अल्पः प्राणः प्राणहेतुकं बलं यस्य) अल्पक पु. (अल्+प स्वार्थे कन्) ४वासो.
થોડા પ્રાણવાળું, અલ્પબળવાળું. अल्पकेशी स्त्री. (अल्पः केश इव पत्रमस्याः) भूत
अल्पबल त्रि. (अल्पं बलं यस्य) थोर बवाणु. એક જાતનું ઝાડ.
अल्पभाषिन् त्रि. (अल्पं भाषते) थोडुबोरनार, ५९५. अल्पगन्ध न. (अल्पो गन्धो यस्य) रातुं पोय.
अल्पमारिष पु. (अल्पः मारिषः) diend. अल्पगन्ध त्रि. (अल्पः गन्धो यस्य) थो.31. diyalj.
अल्पमूर्ति स्त्री. (अल्पा मूर्तिः) नानी मूर्ति.. अल्पगन्धि त्रि. (अल्पः गन्धः यस्य इच्) 6५२नो अर्थ
अल्पमेधस् त्रि. (अल्पा मेघा यस्य) थोडी बुद्धिवाणु, .
मानी. अल्पचेष्टित त्रि. (अल्पं चेष्टितं यस्य) २८५ येष्टाuj,
अल्पम्पच त्रि. (अल्पं पचति) थोडं २i). मात्र पोतार्नु
પેટ ભરનાર, કૃપણ, લોભી, જેમાં થોડી રસોઈ થઈ ક્રિયાશૂન્ય. अल्पच्छद त्रि. (अल्पः च्छदो यस्य) थोi वस्त्र
શકે તેવું પાત્ર વગેરે.
अल्पवयस् त्रि. (अल्पं वयो यस्य) नानी क्यवाणु. धा२९॥ ७२ ना२।. -अल्पच्छादः
अल्पवादिन् त्रि. (अल्पं वदति) थोडं बोलनार, अल्पज्ञ त्रि. (अल्पं जानाति ज्ञा+क) थोर्ड ,
सत्यभाषी. ઊલટા જ્ઞાનવાળો, બહુ મોટો જાણકાર.
अल्पविद्य त्रि. (अल्पा विद्या यस्य) थो.विद्यावाणु, अल्पतनु त्रि. (अल्पा क्षुद्रपरिमाणा तनुः यस्य) uj,
અશિક્ષિત, અજ્ઞાની. हुनj, थोडi siauj, हुमणी-पाती .
अल्पशक्ति त्रि. (अल्पा शक्तिर्यस्य) थी.. शdिaul, अल्पता स्त्री. (अल्प भावे तल्) थो31५६, क्षुद्र५,
उभीर, हुnि. ४२५.
अल्पशमी स्त्री. (अल्पा शमी) १. ना. ४ी, अल्पत्व न. (अल्प भावे त्व) 6५२नो अर्थ हुमो.
૨. નાની ખીજડીના આકારનું કોઈ ઝાડ. अल्पदृष्टि त्रि. (अल्पा दृष्टिर्यस्य) संथित मनवाया,
अल्पशस् अव्य. (अल्प शसि) थोडु, ४२१. -बहुशो मदू२६.
ददाति आभ्युदयिकेषु अल्पशः श्राद्धेषु ।। ४ी. अल्पधन त्रि. (अल्पं घनं यस्य) हेन. पासे. धन. थोडं
ही, च्यारे त्यारे.
अल्पसरस न. (अल्पं सरः) क्षद्राशय, नानाशय. अल्पधी त्रि. (अल्पा धीर्यस्य) थो.जुद्धिवाणी, भू, अल्पाकाक्षिन् त्रि. (अल्पं आकाङ्क्षति णिनि) थोराने
सनी. -चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि याना२. -सा० द०
अल्पायुस् त्रि. (अल्पं आयुर्यस्य) थोडी व२६वाणु. अल्पपत्र पु. (अल्पं पत्रं यस्य) नानi viasianri. अल्पायुस् पु. (अल्पं आयुर्यस्य) 45. તુલસી, થોડા પાંદડાવાળું કોઈ પણ વૃક્ષ.
अल्पायुस् न. (अल्पं आयुः) थोरी माव२६८. अल्पपद्य न. (अल्पमसम्पूर्णं पद्मम्) रातुं भ. अल्पायुष्क त्रि. (अल्पं आयुर्यस्य) थो.30 .२६वाj. अल्पप्रमाण पु. (अल्पं प्रमाणं अस्य) .5 तर्नु । अल्पाल्प त्रि. (अल्पः अल्पः) घ थाई, थोडामा
3, तरबूयनो वेतो. अल्पप्रमाण त्रि. (अल्पं प्रमाणं अस्य) थोड2 प्रमाणु, अल्पाहार पु. (अल्पः आहारः) थो.32. Aust२. થોડા માપનું, થોડા વજનવાળું.
अल्पाहार त्रि. (अल्पः आहारः यस्य) थोउमाडावा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org