________________
११०
अपरिमाण पु. ( न परिमाणः) परिभाशनो अलाव अपरिमाण त्रि. ( न परिमाणं यस्य) भाषभांन खावे
शब्दरत्नमहोदधिः ।
તેવું, માપ વિનાનું, આ આટલું છે એમ ન કળાય તે. अपरिमित त्रि. (न परिमितः ) नेनुं भाप न थ शडे ते, सभाप
अपरिमेय त्रि. ( न परिमेयः) भाप २वाने अयोग्य, અમુક પ્રમાણ કાઢવાને અયોગ્ય. अपरिमोष पु. ( न परि मुष् अच्) योरी न रवी ते. अपरिम्लान पु. ( न परिम्लायति म्लै क्त) ते नामनुं
खेड वृक्ष.
अपरिम्लान त्रि. ( न परिम्लायति म्लै क्त) नहि रमायेस, મ્લાનિ વગરનું.
अपरियाणि स्त्री. खाम-तेभ इवुं डे इरवानी शक्ति. अपरिविष्ट त्रि. (परिविष् कर्मणि क्त) नहि वींटायेस, व्याप्त, नहि पीरसेस.
अपरिवृत्त त्रि. ( न परिवृत्तः) नहि ढंडायेस, योतरई
नहि वींटायेस, वाउ वगेरेथी नहि वींटायेषु तर अपरिशेष पु. ( न परिशेषः) जाडीनो अभाव, इयत्ता रहित, शेष वगरनुं.
अपरिशेष त्रि. ( न परिशेषः) यत्ताशून्य, जाडीरहित. अपरिष्कार पु. (न परिष्कारः) भान शुद्धि वगेरेनो
खभाव
अपरिष्कार त्रि. (न परिष्कारः) सहा वगरनुं साई नहिते, गंधा, अशिष्टता.
अपरिष्कृत त्रि. (न परिष्कृतः) नहि शागारे, अनिर्भण,
અસ્વચ્છ.
अपरिष्टि स्त्री. (अप वैपरीत्ये रिष् हिंसायाम् क्तिन्) पू. अपरिसंख्यान न. (न परिसंख्यानम्) असंख्यता, અપરિસીમતા.
अपरिसमाप्ति स्त्री. (न परिसमाप्तिः) समाप्तिनो अभाव, निस्सीम.
अपरिसमाप्ति त्रि. ( न परिसमाप्तिः) समाप्ति रहित. निस्सीम.
अपरिसर पु. ( न परिसरः) घेरावानी - विस्तारनो अभाव, પ્રચા૨નો અભાવ.
अपरिसर त्रि. (न परिसरो यस्य) विस्तार रहित, પ્રચાર રહિત.
अपरिहरणीय त्रि. ( न परिहर्तु शक्यते हृ शक्याद्यर्थे अनीयर्) त्याग वने अशस्य, नहि तभ्वायोग्य
Jain Education International
[ अपरिमाण - अपर्याप्त
अपरिहार्य्य त्रि. ( न परिहर्तुमर्हति शक्यते वा हृ ण्यत्) પરિહાર કરવાને અયોગ્ય, નહિ ત્યાગ કરવા યોગ્ય. अपरीक्षित त्रि. ( न परीक्षितः) परीक्षा नहि रेस, नहि
पारजेस, विचारशून्य, भूर्जतालयु.
अपरीत त्रि. ( न परीतः) थोतरइ नहि व्यापेल, पासे નહિ ગયેલ, અપર્યાપ્ત, શત્રુ વડે નહિ ઘેરાયેલ. अपरूप न. ( अपकृष्टं रूपम्) जराज ३५, जेडोज खाइतिवाणी.
अपरूप न. ( अप-आनन्दे आश्चर्ये वा ) खाश्चर्यद्वार ३५, खानं६४६ ३५.
अपरूप त्रि. (अप - आनन्दे रूपं यस्य) खाश्चर्या२४ રૂપવાળું, આનંદકારક રૂપવાળું. अपरूप त्रि. (अपकृष्टं रूपं यस्य) जराज उपवाणु, બેડોળ રૂપવાળું.
अपरूष् त्रि. (अपगता रुट् यस्य) डोधरहित, भेनी ક્રોધ ગયેલ હોય તે. अपरेद्युस् अव्य. ( अपरस्मिन् अहनि एधुस्) जीभे हिवस.
अपरोक्ष अव्य. ( न परोक्षम् इन्द्रियासन्निकृष्टम् ) प्रत्यक्ष, વિષય તથા ઇંદ્રિયના સંબંધથી થનારું જ્ઞાન. अपरोक्षानुभूति स्त्री. ( अपरोक्षा- प्रत्यक्षा अनुभूतिर्यस्मात्)
પ્રત્યક્ષરૂપ શાન.
अपरोक्षानुभूति पु. ( अपरोक्षा - प्रत्यक्षा अनुभूतिर्यस्मात् ) તે નામનું એક વેદાન્ત પ્રકરણ. अपरोध पु. ( अप रुध् भावे घञ्) खटडायतनी खलाव निषेध..
अपर्णा स्त्री. ( नास्ति पर्णान्यपि वृत्तिसाधनानि यस्याः ) पांडा विनानी, हुर्गा, उभा, पार्वती स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमिति प्रियंवदां वदन्त्यषर्णेति च तां पुराविदः ।। कुमा० ५।२८
अपर्भु त्रि. ( अपगतः ऋतुर्यस्य) वसंत साहिऋतु જેમાંથી ગયેલી છે તે, ઋતુ વિનાનું.
अपर्तु स्त्री. (अपगत ऋतुः - स्त्रीपुष्पं यस्याः) नो २४स्वा ધર્મ દૂર થયો છે તે સ્ત્રી.
अपर्य्यन्त त्रि. ( नास्ति पर्य्यन्तो मर्य्यादा यस्य) छेडा. विनानुं, निःसीम, अनंत.
अपर्याप्त त्रि. ( परि + आप् + क्त) असमर्थ, असंपूर्ण, જેઓએ સ્વયોગ્ય પર્યાપ્તિઓ પૂરી કરી ન હોય તે.
For Private & Personal Use Only
* www.jainelibrary.org