________________
१२४ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२० गाथा ता तरतमजोएण सया वि नरनाह ! साहुणो नेया। बउसा वि बहुवियप्पा जाण कुसीला वि बहुभेया ॥ __ अन्नं च-किरियाओ कहिंचि णाणमेव पहाणतरी। अन्नाणसंजमेणं देसस्साराहगो सुए भणिओ । अस्संजमणाणाणं देसस्स विराहगो भणिओ ॥ कालाइदोसरहियं अंगाणगं सुयं विणिदिदं । सम्मं सुत्तत्थपए परूवयंतो स विन्नेओ ॥ 5 कीस मुहा परितम्मसि ताया मह पुतओ कहं होही । जं उस्सग्गववायाण' जाणगा साहगा तस्स ।।
जे उ असग्गहजुत्ता सम्मं गुरुलाघवं अयाणंता । मन्ने अभिन्नगंठी पाएण न ते पमाणं तु ॥ नियमइवियप्पिएणं जिणवयणं भणइ जो अयाणतो । कुग्गहवसपडिवन्नो स बोहिबीयं हणइ नियमा* ॥ जो जुत्तिणयपमाणेहिं बाहियं अप्पणा समुल्लविउं । जिणवयणं ति परूवह तेण पमाणं सुयं ण भवे ॥ तत्तो विसिट्ठजणअप्पविचिओ हंदि तित्थवोच्छेओ । न विसिट्ठजणेण विणा तित्थस्स पभावणा ताय! ॥ "ता नरसामिय ! णाणा तित्थस्स पभावणा ण किरियाओ । तबिरहियाओ ण खमं परूवणं ता अगीयस्स ॥ परहियनिरओ अरिहा बकुस-कुसीला य दिक्खए कीस । जइ ते संजमवियला पवयणहाणी तहा तत्तो॥
तहापासत्थाइण अन्नो पमत्तगुणठाणयाओ विण्णेओ । अण्णह गुणठाणाइं पन्नरस हवेज ण य होंति ॥ पासस्थाईयाणं अब्भुट्टित्ताण जेसि पच्छित्तं । मूलाईयं वुत्तं ते निच्चरणा ण उण अन्ने ॥
किं चअन्नाणियमच्छरदूसिएहिं परजीविएहिं पावेहिं । गिहिसंजयवेसविडंबगेहिं मुद्धोवजीवीहिं ॥ जा जस्स ठिई जा जस्स संतई पुत्वपुरिसकयमेरा । सो तं अइक्कमंतो अणंतसंसारिओ होइ ॥ एमाइ पदंसेउं मुद्धजणं पाडिऊण नियगवसे । उवजीवंति वराया एगभवं बहुगुणं काउं ।
पव्वज्जाए पसत्ता मुद्धजणं ताय ! अह पयारेत्ता । जे वि य उवजीवंती तवस्सिणो भासियं एयी। 20 जइ पव्वज्जा होज्जा ता किं अम्हे ण पव्वएज्जामो । जं तीरइ तं कीरइ थेवं पि विराहियं न वरं ॥
-एवं पि जुत्तिजुत्तं सव्वअहिक्खेवणं न जुत्तं ति।। तेसि ण जुत्तं चरणं न य सम्मत्तं न देसविरइ त्ति । ता अलमिमिणा कीरउ अणुग्गहो मह महाराय !॥
__ रन्ना भणियंजइ पुत्त ! तुज्झ रज्जे नत्थि रुई ता किमेत्थ वत्तव्वं । जं तुह सिणेहमूढेहिं जंपियं तं खमेजाहि ।। [25 तओ निरूवियं लग्गं । समाढत्ताओ जिणाययणेसु अट्ठाहियामहिमाओ । कयं चारगसोहणं,
घोसाविया अमारी, पडिलाहिओ साहुवग्गो वत्थाईहिं । तओ सामंतामञ्चकुमारपरिवारिओ महाविभूईए सहस्सवाहिणीसिबियारूढो सत्थिक्कारिजंतो माहणेहिं, थुन्वमाणो मागहेहिं, गिजंतो गायणेहिं, साहिलासं पलोइजंतो पुरबालियाहिं, दाविजमाणो अंगुलिसहस्सेहिं, पलोइज्जमाणो ‘णयणसहस्सेहि, जयजयावि
जंतो अत्थथिएहिं, देंतो वरवरियादाणं, अम्मापिईहिं सह परियणेहिं अणुगम्ममाणो पत्तो उज्जाणे । 30 विहिणा वंदिओ चित्तंगयकेवली। पव्वाविओ पंचसयपुरिसपरिवारिओ केवलिणा सूरदेवकुमारो । भणंति पासट्ठिया जणणि-जणया- 'पालियत्वं जाया, परक्कमियवं जाया, जइयव्वं जाया, खणमवि अस्सि
t-1 इयं पंक्ति!पलभ्यते BC आदर्शद्वये। 1Cवायाणं वियाणगा। * B'स हणइ बोहिं सकिरिओ वि।' 2 A उवजीविजइ जेहिं। 1 BC आदर्शद्वये 'उवजीवंति वराया एगभवं बहुगुणं काउं ।' एतादृशो गाथोत्तरार्द्धः । TA आदर्श न विद्यते इयं पंक्तिः। 3 B C परिगओ। 4 BC लोयण। 5BC नास्ति 'सह परियणेहिं'। 6A घडियव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org