________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१३ गाथा सेवेति । कत्थइ अइक्कमे वइक्कमे अइयारे, कत्थइ अणायारे वि । उत्तरगुणपडिसेविणो पुण उग्गमाइअविसुद्ध भत्तपाणोवगरणवसहिमाइ पडिसेवेंति । एतेहिं बकुस-कुसीलेहिं तित्थं वहिस्सइ । किंतु गुणगाहिणा सारेतरविभागचिंताए गुणेसु पक्खवाओ कायन्वो । जहासत्तीए य तेसिं भत्ती कायव्वा । जओ संपयं पि दीसंति दव्वाइसु पडिबंधवज्जिया। उवलब्भंति य जहासत्तीए दियहं पि सज्झायंता, • विगहाविप्पमुक्का । अवलोइज्जंति केइ वि पायसो समिइसु अप्पमायं कुव्वंता' विभाविजंति य जिणसमयसारं जहाफुडं परूविजंता । लक्खिज्जति एसणाए य जहाविहि जयंता जइणो अज वि दीसंति । ता कहं न संति साहुणो ? त्ति । ता भो भद्दा ! न अन्नहाभावो काययो ति । सावगा वि सुद्धदायगा दीसंति । चिन्तवियं सवं (चं ?) होइ ति । मिच्छाभिनिवेसो पाविट्ठाणं साहुपडिणीयाणं । न हि विगाले साहुणो विहरंति । तहावि मुग्गाईयं उव्वरियं किं न दिज्जइ घेणूणं । तुम्ह गिहेसु उवरियं करं " कुसणिता धरिजंतं किं न पेच्छह पञ्चूसभोइडिंभरूवाइनिमित्तं । किं वा वियाले पक्कमंडगाइ पवाए ठविजंतं न पेच्छह नियगेहेसु; न सुज्झइ साहूणं ति जं भणह । एवं हि भणंतेहिं आहाकम्माइगाहीण सीयलविहारीणं थिरीकरणं कयं होइ । उज्जयविहारिसाहूणं अवन्ना कया होइ । ता अभवो दूरभवो वा- एवंविहवयणेहिं साहसु अभिमुहाणं सद्धाभंग करेइ । जइ कोइ विहारुगो परिवडियपरिणामो सो वि लजइ आहाकम्माइगहणेण । जाहे पुण तुब्भे अकए वि कयं ति वाहरह, ताहे सो 15 पञ्चूल्लं लजं उज्झित्ता आहाकम्माइगहणं करेज्जा । ता सव्वहा उग्घाडमुहेहिं अगीयाण पुरओ एवंविहो विवाओ कम्मबंधणकारणं ति न कायबो । सुणेह एत्थ एकं अक्खाणयं साहुसयासे जं मए सुयं । भणियं सवेहिं वि-कहेसु ति ।
[पार्श्वश्रावककथितं पुण्डरीक कण्डरीककथानकम् ।]
पासो भणिउमाढत्तो-पुंडरिगिणीए नयरीए पुंडरीयो राया । कंडरीओ कणिटो से भाया, सो 20 जुवराया । थेरा समागया। दो वि गया वंदणवडियाए । सुया देसणा । गया सगिहे । कंडरीओ रन्ना
मणिओ- 'रजं करेहि, अहं पव्वयामि' । सो भणइ- 'अहं चिय पव्वयामि, तुमं रज पालेहि । अन्नी नत्थि रज्जधुराजोगो' ति ठिओ राया । महाविभूईए कंडरीओ पव्वइओ । छटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स अन्नया कडू से जाया । अईव अणहिया सा । दाहजरपरिगओ विहरह । समागया थेरा पुंडरिगिणीए । ठिया बाहिरुज्जाणे । परिसा राया य निग्गया वंदणत्थं । सुया देसणा । दिट्ठो कंडरीओ रन्ना रोगाभिभूओ । विन्नत्ता सूरिणो-'तुब्भे जाणसालासु ठायह, जेण अहापउत्तेहिं वेजोसहपत्थाइएहिं कंडरीयस्स किरियं कारेमि' । पडिस्सुयं गुरूहि । ठिया जाणसालासु । समारद्धा किरिया, रुक्खिमाए जाए वाहिम्मि सिणेहरूवा । तत्थ अभंगो लक्खपागाइएहिं । आहारो उपहसिणिद्धो नाणावंजणाउलो । सयणीयं मिउफासं । कमेण पउणीभूओ सो । गुरू विहरिउमिच्छन्ति । कंडरीओ पुण संतपरिच्चाई वि होऊणं आहाराइसु मुच्छिओ न उच्छहह विहरि । तओ पुंडरीएण नायतदभिप्पाएण भणिओ कंडरिओ-'धन्नो सि तुमं जो छिन्नसिणेहो, अम्हे तुह विरहकायरा । तुमं पुण गुरूहिं सह विहरिउमुजओ सि । एवं चिय जुज्जइ तुज्झ, संतपरिच्चाइणो होऊण पुणो वि अम्हे संभरेज्जासि' । कंडरीओ चिंतइ- 'जइ एयस्स एसा संभावणा, तमहं कहं अन्नारिसं 1 BC °कुव्वंता दीसंति साडू । दीसंवि य जिणसमयसारं। 2 BC नास्ति पदमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org