________________
६४ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[९ गाथा माणीओ सेणिएण-मा धम्मविग्धं करेह । अइविगालो वट्टइ, ता आगच्छह, नगरे वच्चामो । गयाओ सट्ठाणम्मि । ते वि समाहीए कालं गया, उववन्ना अणुत्तरसुरत्ताए । तओ चुया सिज्झिस्सति । अओ साहुदाणस्स एवंविहं फलवित्तिविसेसं नाऊण भव्वसत्तेहिं एत्थ जत्तो कायव्वो त्ति ॥
॥ शालिभद्रकथानकं समाप्तम् ॥१०॥
दाणंतरायदोसा भोगेसु वि' अंतराइयं जाण ।
पायसविभागदाणा निदसणं एत्थं कयउन्नो ॥ ९॥ व्याख्या- 'दानान्तरायदोषाद्' – दानविघातकारिकर्मणः सकाशाद्दोषाद् दाने अप्रवृत्तिः, तस्मात् 'भोगेष्वप्यन्तरायं' - भोगान्तरायं 'जानीहि' । 'निदर्शनं' – दृष्टान्तो 'अत्रार्थे कृतपुण्यः । कथमित्याह - 'पायसविभागदानात्' - पयसा निर्वृत्तं पायसं क्षीरान्नम् । तस्य तृभागो दत्तः क्षपकाय, पुन"श्चिन्तयति स्तोकमिति, पुनरपि तृभागो दत्तः, तृतीयवारायां सर्व दत्तम् । दानान्तरायवशतो न सर्व सकृदेव दत्तम् । तत एव भोगेष्वपि अन्तरायं विच्छेदो जातः । एकदा गणिकागृहे, पुनर्मूतभर्तृगृहे, ततः खभार्यया श्रेणिकपुत्र्या गणिकादिभिश्च समायोगो जात इति । भावार्थः कथानकगम्यः । तच्चेदम् -
११. कृतपुण्यकथानकम् । मगहाजणवए रायगिहं नाम नगरं । तत्थ सेणिओ राया । धणदत्तो नाम इन्भसत्यवाहो । 15 वसुमई नाम भारिया । सा य पुत्तकए पियइ मूलीओ, पूएइ देवयाओ, भयइ जाणए, करेइ उवाइयाई देवयाणं । अन्नया तहाविहभवियव्वयानिओएण आहूओ से गब्भो । पडिपुण्णदियहेसु पसूया दारयं । समागओ वद्धावणयजणो । भणइ-कयउण्णो एस जीवो, जो एरिसे कुले उववन्नो । बारसाहे अइक्कंते तमेव पइट्ठियं से नामं कयउण्णउ त्ति । जाओ अट्ठवारिसिओ कमेण । उवणीओ कलासूरिणो । गहियाओ कलाओ। भोगसमत्थो य गाहिओ पाणिं सागरदत्तसेट्ठिधूयाए जयसिरीए । अच्छइ तीए 20 सह । तत्थ य देवदत्ता नाम गणिया उदग्गरूवजोव्वणजुत्ता परिवसइ । तीए य गिहे गओ कय
उण्णओ । अब्भुट्टिओ तीए, कया य आसणाइपडिवत्ती । आवजियं से हिययं । जओ कुलबालियाओ उदग्गजोव्वणरूवजुत्ताओ वि सलज्जाओ अदिद्वपुरिसंतरपयाराओ भवंति । वेसित्थियाओ पुण निल्लजाओ दिवपुरिसंतररइविसेसाओ रइकाले चितं हरति । तेण वेसित्थीसु रजति दुवियड्डा, विरजंति नियमारियाणं ।
वेसित्थी पुण आलत्तयं व निप्पीलिऊण मुंचे। रइगुणवियड्वयं पि हु धणहीणनरं सुरत्तं पि ॥१॥ जइ जाहिसि अन्नघरे मरामि निस्संसयं न मे कजं । जीएण एस दिण्णो गलए पास ति य भणाइ ॥२॥
25
-
1BCय। 2 B इत्थ। 3.BC पुनरपरस्तृभागो। 4 B 'नाम' नास्ति। 5B नास्ति पदमिदम् । 6C वेसित्थियाओ। 7C मुंचंति। 8 B C मए। 9 B C इह पासओ सामि।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org