SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ १३८५-१३८९ ] व्युत्पत्तिरनाकरकलिता ६३७ कोमल: पुनः । 'अम्ब्ल' इति मबलसंयोगवानपि। 'लबि रबि अबि शब्दे' (भ्वा.आ.से.), 'शू(मू)शक्यविभ्यः क्ल: '(उणा-५४८) । मदलो मद्सोमालसुकुमारा अकर्कशः ॥१३८७॥ २ पाचयति भुक्तमन्नं पाचनः । पचेय॑न्ताद् नन्द्यादित्वाद् १ काम्यते कोमलः। 'कमु कान्तौ '(भ्वा.आ.से.), ल्युः । ३ दन्तेषु शठो दन्तशठः । त्रीणि अम्लस्य । पृषोदरादिः । कौतीति वा । 'कु शब्दे '(अ.प.अ.), 'खाट' इति भाषा ॥ 'कुठि(कुटि)कशि-'(गणसू- इति क्मलन् । २ मृदु अथ लवणः सरः ॥१३८८॥ गुणयुतो मृदुलः । सिध्मादित्वाल्लच् । ३ मृद्यते मृदुः। 'मृदे क्षोदे'(व्या.प.से.), बाहुलकादुः । यद्वा 'म्रद क्षोदे' १ लुनाति जाड्यं लवणः । 'लूञ् छेदने'(त्र्या. (भ्वा.आ.से.), 'प्रथिम्रदि-'(उणा-२८)इत्यादिना कुप्रत्ययः उ.से.), नन्द्यादित्वाद् ल्युः, 'लवणाल्लुक्'४।४।२४॥ इति सम्प्रसारणं च । ४ सोमं सोमत्वमालाति सोमालः । ५ निपातनाण्णत्वं । २ सरत्यनेनेति सर । 'स गतौ'(भ्वा. ४० १० सुष्ठु कुत्सितं म्रियते म्लायति सुकुमारः । 'मृङ् प्राण प.अ.), 'पुंसि संज्ञायाम्-'३।३।११८ ॥ इति घः ॥१३८८ ॥ त्यागे'(तु.आ.अ.), घञ् । यद्वा 'शृङ्गारभृङ्गारकुञ्जारोः' ३ सर्वे रसा अत्र सर्वरसः । त्रीणि लवणस्य । 'खारउं' ( )इति बाहुलकात् कमेरार अत उत्वं च । शोभना ____ इति भाषा ॥ कुमारः (कुमारा) कान्तिरस्य सुकुमार इति वा । ६ न। कर्कशः अकर्कश: । षट् कोमलस्य ॥१३८७॥ अथ कटुः स्यादोषणो मुखशोधनः । १ कटत्यावृणोति तीक्ष्णत्वेन मुखमिति कटुः । मधुरस्तु रसज्येष्ठो गुल्य: स्वादुमधूलकः ।। 'कटे वर्षावरणयोः (भ्वा.प.से.), 'वटिकटि(कटिवटि)भ्यां १ मधु माधुर्यमस्त्यस्य मधुरः । 'उषशुषि- च'(उणा-८)इत्युः । "बाहुलकादुः"[मा.धातुवृत्तिः, भ्वादिः, (सुषि)-'५।२।१०७॥ इत्यादिना मध्वादित्वाद् रः । "इह धातुसं-१९५] इति माधवः । २ (ओषति ओषणः) । ३ मधुरशब्दो (मधुशब्दो) रसनाग्राह्ये माधुर्याख्ये रसे वर्तते, मुखं शोधयति मुखशोधनः । 'शुन्ध शुद्धौ'(भ्वा.प.से.), तेन मधुरं मध्वित्यपि भवति, इह च न भवति, मध्व- णिजन्तः, नन्द्यादित्वाद् ल्युः । त्रीणि कटुरसस्य ॥ ५० २० स्मिन् घटेऽस्तीति मधुरो घटः''[मा.धातुवृत्तिः, दिवादिः, धातुसं-७१] इति धातुवृत्तिः । माद्यतेऽनेनेति वा, पृषो वक्त्रभेदी तु तिक्तः १ वक्त्रं मुखं भिनत्ति वक्त्रभेदी । भिदिर् विदादरादिः । २ रसेषु ज्येष्ठो रसज्येष्ठः । ३ गुडे साधुः रणे'(रु.उ.अ.), ग्रहादित्वाणिनिः । २ तेजयति तिक्तः । गुल्यः । 'तत्र साधुः'३३१४९ ॥ इति यत् । ३ स्वदते स्वादुः। 'स्वद(ष्वद) आस्वादने '(भ्वा.आ.से.), 'कृवा 'तिज निशाने '(भ्वा.प.से.), बाहुलकाद् 'अञ्जिघृषि(सि)भ्यः पाजिमिस्वदि-'(उणा-१)इत्यादिना उण् । ४ माद्यत्यनेन क्त: '(उणा-३६९)। द्वे तिक्तस्य ॥ मधूलः, पृषोदरादिः, ततः स्वार्थे कनि मधूलकः । मृष्ट अथ कषायस्तुवरो रसाः ॥१३८९॥ इत्यपि । पञ्च मधुरस्य । 'मीढुं' इति भाषा ॥ १ कषति कण्ठमिति कषायः । 'कर्ष हिंसायाम्' अम्लस्तु पाचनो दन्तशठः (भ्वा.प.से.), [बाहुलकादयः] ।२'तु 'इति सौत्रो धातुर्धारणार्थः, १ अमति अम्लः । 'अम गतौ (भ्वा.प.से.), तत औणादिकः छित्वरचत्वर(छत्वर)-'(उणा-२८१) इत्यादिना ३० बाहुलकाद् 'मूशक्यविभ्यः क्लः '(उणा-५४८)इति क्लः । त्वरच्(ष्वरच्), तुवरः। ह्रस्वादिः, दीर्घादिश्च । तथा चं- ६० EEEEEEEEEEEEEEEEEEEEE १. '-दु' इति२.३.४.५ ॥ २. 'मृ-' इति१.३.४॥ ३ '-अराः' इति१.२.३॥ ४ -नः' इति२॥ ५ 'ऊ-' इतिर, 'ऊषि-' इति४॥ ६. 'प-' इति४.५॥ ७ -ले' इति३॥ ८ -स्वादे' इति२.३.५॥ ९ '-ठउं' इति१.२, '-ठउ' इति३॥ १०. 'गत्यादिषु' इति क्षीरतरङ्गिण्यादयः ॥ ११. 'शू-' इति४॥ १२. 'रबि लबि-' इति क्षीरतरङ्गिण्यादयः ॥ १३. '-टौ' इति३, '-टौं' इति५॥ १४ -रउ' इति३, '-रौ' इति४॥ १५. 'अणश्च'(उणा-८)इत्यत्र चात् कटिवटिभ्यामित्युर्बोध्यम् ॥ १६. '-दुप्रत्ययः' इति मा.धातुवृत्तौ, पृ.१७०॥ १७ कोष्ठान्तर्गतपाठ: १प्रतावेव बहिर्भागे टीप्पणीरूपेण दृश्यते ॥ १८. 'ति-' इतिर ॥ १९. 'तिज निशाने क्षमायां च' इति क्षीरतरङ्गिण्यादयः ॥ २०. 'रसः' इति१.३.४.५. ॥ २१. '-याः' इति४.५॥ २२. कषेत्यादिदण्डात्मकोऽयं धातुः ॥ २३. १प्रतौ नास्ति ॥ Jain Education Intemational Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy