SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ११४६ - ११४९ ] ६।४।४२ ॥ इत्यात्वम् । 'कृदिकारात्- '( गणसू - ४ ११ १४५ II) इति ङीषि जाती च । २ मलते सौरभ्यं मालती । "मल धारणे' (भ्वा.आ.से.), बाहुलकादतचि, गौरादिः, निपातनादुपधादीर्घत्वे मालती "[ ] इति पारायणम् । "मां लक्ष्मीं लाति मालो विष्णुस्तमेति (स्तमतति) कर्मण्यणि, वृद्धौ, ‘यापो:- '६ |३ | ६३ ॥ इति हस्वत्वे मालती "[] इत्यन्ये । द्वे जाइवृक्षस्य ॥११४७ ॥ मल्लिका स्याद् विचर्किलः १ मल्ल्यते ध्रियते शिरसि मल्लिः । 'मल मल्ले १० धारणे' (भ्वा.आ.से.), 'इन् सर्वधातुभ्यः ' ( उणा - ५५७ ) इतीन् । ततः स्वार्थे कन् मल्लिका । अस्मादेव धातोः -' 'संज्ञायाम्- '( ) इति स्त्रियां ण्वुल् ' [ मा. धातुवृत्तिः, भ्वादि:, धातुसं - ३२३ ] इति माधवः । २ विच्यते विचकिलः । 'स्थण्डिलेकपिल- ' ( है मोणा - ४८४ ) इतीले निपात्यते । चवर्गाद्यप्रथमस्वरमध्योऽयम् । यत्कविशिक्षा-" प्रावृण्मासाविव शोभिता विचकिलमालया स्त्री " [ ] इति । यदमर:" तृणशून्यं तु मल्लिका भूपदी शीतभीरुश्च'[ अमरकोषः २ ।४ । ६९-७० ॥ ] इति । अन्ये विचकिलशब्दं वनकेवडीनाम प्राहुः । यदमर:- "द्विपुटाऽसौ विचकिलं सैवास्फोटा २० वनोद्भवा''[]इति। महेश्वरोऽपि - " स्मृतो विचकिलो मल्ली - प्रभेदे मदनेऽपि च " [विश्वप्रकाशकोशः, लान्तवर्ग:, श्रो१३८] इति । केवडीनाम्नी द्वे ॥ सप्तला नवमालिका व्युत्पत्तिरत्नाकरकलिता 1 २ १ सप्त मनोबुद्धीन्द्रियाणि च लाति सप्तला I 'ला दाने ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः '३ ।२ ॥३ ॥ नवीं स्तुत्या माला अस्या नवमालिका । 'अत इनिठनौ '५ ।२ । ११५ ॥ इति ठन् । नेमालीनाम्नी द्वे ॥ मागधी यू Jain Education International ५३१ १ मगधदेशे भवा मागधी । २ यूथं पुष्पवृन्दमस्त्यस्याः यूथिका । 'अत अनिठनौ ५ । २ । ११५ ॥ इति ३० ठन्, 'ठस्येक: '७।३॥५०॥ | ""यूंथादयश्च' ( चान्द्रोणा२ ।५९) इति यौते थकन्, दीर्घत्वे, ङीषादौ वा यौतीति यूथिका" []इत्यन्यै । जूहीनाम्नी द्वे ॥ सा तु पीता स्यात् हेमपुष्पिका ॥११४८ ॥ १ सा यूथिका पीता पीतपुष्पा हेमवर्णं पुष्पमस्या हेमपुष्पिका । हेमपुष्पप्रतिकृतित्वाद् वी । एकं पीतयूथि - कायाः ॥११४८ ॥ प्रियङ्गुः फर्लिनी श्यामा १ प्रियं गच्छति प्रियङ्गः, स्त्रीलिङ्गः। मित्रय्वादौ निपातितः । प्रीणातीति बाहुलकादङ्गुचि वा । २ फलमस्त्यस्याः फलिनी । 'अत इनिठनौ '५ ।२ ।११५ ॥ इतीनिः । ३ श्यामो वर्णोऽस्त्यस्याः श्यामा । अर्शआदित्वादच् । त्रीणि प्रियङ्गोः ॥ बन्धु बन्धुजीवकः । १ बध्नाति चित्तं बन्धूकः । 'बन्ध बन्धने ' (क्र्या.प.अ.), उलूकादित्वादूकः, तत्र । २ बन्धुतुल्यपुष्पत्वाद् बन्धुभिर्जीवति वर्तते बन्धुजीवकः । ['बन्ध बन्धने' (क्र्या.प.अ.)], ण्वुल् । जीवयति जीवं जलम्, तद्बध्नातीति । केचित्तु " तदाश्रयत्वाद् (बैन्धुरिव जीवमस्येति) बन्धुजीवकः "["] । बिपोहरीयानाम्नी द्वे ॥ करुणे मल्लिकापुष्पः १ कीर्यते करुणः । 'कृ विक्षेपे ' (तु.प.से.), ‘कृवृतृदारिभ्यः उनन्’(उणा-३३३), तत्र । २ मल्लिकाया इव पुष्पमस्य मल्लिकापुष्पः । करुणानाम्नी द्वे ॥ जम्बीरे जम्भ - जम्भलौ ॥११४९ ॥ १. द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्रो- ११८, पृ. १६१ ॥ २. 'मिति' इति१.३, 'मपि' इति२ ॥ ३. 'मलि मल्लि' इति३ ॥ ४. 'नि' इति३ ॥ ५ ' ले-' इति४.५ ॥ ६ 'विचि-' इति‍, विश्वप्रकाशकोशे च पृ.१६० ॥ ७ 'केवडा-' इति३ ॥ ८ तुलनीयोऽमरकोषः २४ । ७२ । ९ ला दाने' इति१. २.४.५ प्रतिषु न दृश्यते ॥ १०. 'नवा:' इति२.४.५ ॥ ११. 'माला' इति३, 'पाला-' इति४ ॥ १२. ' -का:' इति४ ॥ १३. 'वृषा-' इति ॥ १४ द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्रो- ११७, पृ. १६० ॥ तत्र "यौतीति 'यूथादयश्च' (चान्द्र उ. २५९ ) इति यौते थकन् दीर्घत्वे ङीषादौ च (पा. ४ ११ १४१, ५३७५, ७।४।१३) यूथिका इत्यन्ये" इति दृश्यते ॥ १५ ' -का:' इति५ ॥ १६. इतोऽग्रे ३प्रतौ 'हेमपुष्पिका' इति दृश्यते ॥ १७ 'को' इति२.५ ॥ १८. - पुष्पाद्' इति ॥ १९. 'जीवति' इति३, २०. ' - ध्नाति' इति३ ॥ २१. कोष्ठान्तर्गतपाठः ४प्रतौ नास्ति ॥ २२. द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्रो- ११९, 'विपहुरि-' इति१.२ ॥ २४ 'उणन्' इति४.५, 'कृवृदारिभ्य उनन्' इत्युणादिगणे ॥ तीति' इति४ ॥ पृ. १६२ ॥ २३. For Private Personal Use Only ४० ५० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy