SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ११४३-११४६] व्युत्पत्तिरत्नाकरकलिता ५२९ "विकसितकन्दलदशनैयों वमति दरीमुखैश्च कन्दलदशनैः" , १ धीयते धार्यते शिरसि धात्री । 'डुधाञ् धार[ ]इति वृन्दावनयमकात्। त्रीणि "बीया' इति ख्यातस्य ॥ णादौ'(जु.उ.अ.), 'धः कर्मणि ष्ट्रन्'३।२।१८१ ॥ इति ३० ष्ट्रन्, षित्त्वात् ङीष् । २ शिवं कल्याणं करोति शिवा । पाटलिः पाटला शेरते गुणा अस्यां वा। 'शीङ् स्वप्ने'(अ.आ.से.), 'सर्व१ पाटयति दौर्गन्ध्यं पाटलिः, पुंस्त्री. । 'ऋ निघृष्व-'(उणा-१५१)इति साधुः । ३ आमल्यते "भैषतनि-'(उणा-४४२)इत्यादिना बहुलवचनादलिञ् । २ पार्ट ज्याय ध्रियते। 'मल मल्ल धारणे'(भ्वा.आ.से.), 'कृञाविशरणं लाति पाटला । 'आतोऽनुपसर्गे कः'३।२।३॥ दिभ्यः [संज्ञायां] वुन्'(उणा-७१३), गौरादित्वाद् ङीषि टाप् । द्वे पाटलेः ॥ आमलकी, त्रिलिङ्गी । अत एव धातो: "क्वुन् शिल्पिभू| बहुत्वको मृदुच्छदः ॥११४४॥ संज्ञयो-'(उणा-१९०)इत्यापूर्वस्याऽपि क्वुनि गौरादि त्वाद् ङीष् '[मा.धातुवृत्तिः, भ्वादिः, धातुसं-३२३] इति १ ऊर्जनमूर्जः, भूरू नमस्य (भूरू|ऽस्य) भूर्जः। माधवः । त्रीणि 'आमली'' इति ख्यातायाः ॥ १० २ बहवः त्वचोऽस्य बहुत्वक्कः । 'उर:प्रभृतिभ्यः कप्' कलिरक्षो बिभीतकः ॥११४५॥ ४० ५।४।१५१॥ । ३ मृदूनि छदान्यस्य मृदुच्छदः । त्रीणि भोजपत्त्रस्य ॥११४४॥ १ कल्यते कलिः, पुंसि । 'कल सङ्ख्याने' ( ), '-इन्'(उणा-५५७) इतीन् । कलिहेतुत्वाद् वा द्रुमोत्पलः कर्णिकारे कलिः । २ अक्ष्णोति व्याप्नोति अक्षः, पुंसि । 'अक्ष १ द्रुमे उत्पलाकारं पुष्पमस्य द्रुमोत्पलः । (अक्ष) व्याप्तौ [सङ्घाते च] '(भ्वा.प.वे.), अच् । अश्नुते 'सप्तमी-' इति योगविभागात् समासः । २ कर्णिम- वा । 'अशेर्देवने'(उणा-३४५)इति सः, कत्वं षत्वं च । धोलम्बिनीं शाखां करोति, 'कर्मण्यण'३।२।१॥, कर्णि- ३ भीतं भयम्, विगतरोगभयं करोतीति, बिभीतेर्नामकारः, तत्र । कणियार' नाम्नी द्वे ॥ धातोर्ण्यन्तात् 'कृञादिभ्यः [संज्ञायां] वुन् '(उणा-७१३) [बिभीतकः] । भीतं भयम्, विगतं रोगभीतमस्माद्वेति कपि वा । भूताश्रयत्वाद् विशेषेण भीतमस्मादिति कपि १ निचोल्यते समुच्छ्रीयते निचुलः । 'चुल समु- वा । "बिभेत्यस्मादिति पृषोदरादिर्वा, त्रिलिङ्गोऽयम् । "त्रि- ५० २० च्छ्राये'(चु.प.से.), 'घबर्थे क:'(वा-३।३।५८॥)। निचिनोति लिङ्गस्तु बिभीतकः"[अमरकोषः२।४।५८॥] इत्यमरः । त्रीणि पत्त्रशाखादिसञ्चयं करोति । 'कृषे(हृषे)रुलच्'(उणा-९६) "बिभीतकस्य ॥११४५॥ इति बाहुलकादतोऽप्युलचि, पृषोदरादिर्वा निचुलः, तत्र । २ हरीतक्यभया पथ्या हिनोति हिज्जलः । पृषोदरादिः । ३ जलमेति इज्जलः ।। १ हरिणा वर्णेन इतो मिलितः हरीतः, ततः संज्ञायां 'इण् गतौ'(अ.प.अ.), 'अन्येभ्योऽपि दृश्यते'३।२।१७८ ॥ । कनि, गौरादित्वाद् डीए हरीतकी, त्रिलिङ्गः । हरति रोगाइति क्विप्, तुक् । इद् गच्छत् जलमस्य, राजदन्तादित्वाद् निति वा । 'हरुहि- '(हैमोणा-७९) इतीतकः । २ नास्ति जलशब्दस्य परनिपातः । “निचुलेजलहिज्जला:''["] इति रोगभयमस्या अभया । ३ पथि साधु पथ्या । 'तत्र रभसः । त्रीणि जलवेतसविशेषस्य । 'नेत्र' इति भाषा ॥ साधु[:] '४।४।९८ ।। इति यत् । पथो वैद्यव्यवहारादनपेता धात्री शिवा चाऽऽमलकी वा । 'धर्मपथ्य-'४।४।९२ ॥ इति यत् । त्रीणि हरीतक्याः ।। १. पदचन्द्रिका, भा-२, वनौषधिवर्गः, शूो-९०, पृ.१२६ ॥ २. द्र. टीकासर्वस्वम्, भा-२, २४४४ ॥, पृ.१०० ॥ ३. 'वी-' इति३॥ ४ 'बा-' इति३॥ ५. 'विस-' इति१॥ ६. 'भुवः' इति३.४.५॥ ७ इतोऽग्रे ३प्रतौ 'भूरूजनमस्य' इति दृश्यते ॥ ८ 'कर्णमध्ये' इति३॥ ९. 'कण-' इति४॥ १०. 'सुगंधकणियार' इति १प्रतेष्टिप्पणी ॥ ११. '-दिर्वा' इति१ ॥ १२. इतोऽग्रे १.३.४.५प्रतिषु 'इति' इति दृश्यते ॥ १३. द्र. टीकासर्वस्वम्, भा-२, २४६१ ॥, पृ.११६ ॥, पदचन्द्रिका, भा-२, वनौषधिवर्गः, थो-१०७, पृ.१४७॥, रामाश्रमी२।४।६१ ॥, पृ.१९० ॥ १४. 'भे-' इति१.३॥ १५. '-)' इति१ ॥ १६. 'क्विन्' इति४॥ १७. '-प्' इति३ ॥, मा.धातुवृत्तौ "क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि' इति क्वुनि गौरादित्वान्डोष् ॥" इति दृश्यते, पृ.१४१, धातुसं-३२३॥ १८. इतोऽग्रे ४.५प्रत्योः 'णे' इति दृश्यते ॥ १९. '-लकी' इति३ ॥ २०. 'बिभ्ये-' इति३ ॥ २१. 'ब-' इति५ ॥ २२. 'गौरादिङी-' इति१.२॥ २३. '-षि' इति१.२.३ ।। २४. १प्रतौ नास्ति ॥ २५. '-क्' इति१.२.४.५ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy