SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ७७२-७७६ ] । । वंशभेद:, तस्य विकारः चापः, पुंक्ली. । 'अवयवे च प्राण्यौ (ण्यो ) षधिवृक्षेभ्यः ४ | ३ |१३५ ॥ इत्यण् । ३ अस्यन्ते वाणा अनेन अस्वम् । 'असु क्षेपणे'(दि.प.से.), 'इन्' ( उणा - ५९८ ) इति एन् । ४ इथून् वाणानस्यति इष्वासः । 'कर्मण्यण् '३ ।२ ।१ ॥ | शरासनमपि । ५ कोपाद् दण्डयत्यनेन कोदण्डम् । पृषोदरादिः, पुंक्ली. एतौ । “कौति वायुना शब्दायते, 'कु शब्दे ' ( अ.प.अ.), 'अन्येभ्योऽपि दृश्यते ' ३ ।२।७५ ॥ इति विच्, कोशब्देन वंशः, स दण्डोऽस्येति वा कोदण्डः '[ ] इत्यन्ये ६ धनतीति धन्वं । धनेर्गत्यर्थात् । १० 'अन्येभ्योऽपि दृश्यन्ते ' ( ) इति क्वनिपि धन्व, क्ली । "धन्वा तु मरुदेशे ना क्लीबे (क्लीबं) चापे स्थलेऽपि च " [मेदिनीकोशः, नान्तवर्ग:, श्रो- ७८ ] इति मेदिनिः । धन्वनी, धन्वानि इत्यादि । ७ कर्मणे प्रभवति कार्मुकम् । तस्मै १ २ व्युत्पत्तिरत्नाकरकलिता प्रभवति इत्यर्थे 'कर्मण उकञ् ५ ११ ११०३ ॥ शकन्ध्यादिः । ८ द्रुणति हिनस्ति द्रुणम् । 'द्रुण हिंसायाम् ' ( तु.प.से), 'इगुपध- '३ ११ ११३५ ॥ इति कः । द्रवति गच्छति शरोऽनेनेतिं वा । 'द्रु गतौ ' (भ्वा.प.अ.), 'द्रोर्वा' (हैमोणा - १८४ ) इति किद् णः । ९ अस्यन्ते बाणा अनेनेति आसः पुंक्लीयलिङ्गः। 'असु क्षेपणे' (दि.प.से.), 'हलश्च' ३ | ३ | १२१ ॥ इति घञ्, २० 'अत उपधायाः ७ । २ । ११६ ॥ । नव धनुषः ॥ लस्तको ऽस्यान्तः १ अस्य धनुषोऽन्तर् मध्यं ग्रहणस्थानमिति यावत्, लस्यते करेण श्रूिष्यते, लसति निष्यति करोऽत्रेति वा लस्तक: । 'लस भूषणक्रीडनयो: (भ्वा.प.से.), कर्मणि कॅ:, ततः स्वार्थे कन् । 'हसिमृग्रिण्- ' ( उणा - ३६६ ) इत्यादिना बाहुलकात् त:, ततः कन् वा । “लस्तकस्तु धनुर्मध्यम्" [ अमरकोषः २ ।८ ।८५ ॥ ] इत्यमरः । एकं धनुर्मध्यस्य । 'मूंठि' इति भाषा ॥ अग्रे त्वर्तिरन्यपि ॥७७५ ॥ ३० १ अस्य धनुषोऽयं कोटि अर्यतेऽनया अर्तिः । 'ऋ गतौ ' (जु.प.अ.) । २ अटत्यनया अटनिः । ' अट गतौ' (भ्वा.प.से.), बाहुलकाद् ' - अशव (अश्यवि ) तृभ्योऽनिः ' " Jain Education International ३४१ (उणा - २५९) इत्यनि:, 'कृदिकारात्- ' (गणसू-४ ११ । ४५ ।। ) इति ङीषि अटनी धनुः प्रान्तस्य ।।७७५ ।। मौर्वी जीवा गुणो गव्या शिक्षा बाणांसनं द्रुणा । । शिञ्जिनी ज्या च १ मूर्वायास्तृणविशेषस्य विकारो मौर्वी । 'अवयवे च प्राण्यौ (यो) पधिवृक्षेभ्यः ४ १३ ११३५ ॥ इत्यण्, 'टिड्डाणञ् - ४ । १ । १५ ॥ इति ङीष् ( ङीप् ) । "मूर्वी (मुर्वी) बन्धने' (भ्वा.प.से.), गुरोक्ष- ३१३ ११०३ ॥ इत्यकारप्रत्ययः मूर्वा, तस्य विकारः ४ १३ । १३४ ॥ इत्यणि डीपि (डीपि) च मौर्वी ''[ माधवीयधातुवृत्तिः, भ्वादिगणः, धातुसं - ३७२ ] इति माधवः । २ जीवत्यनया जीवा । 'जीव प्राणधारणे' (भ्वा.प.से.), बाहुलकाद् घञ् । ३ गुण्यतेऽभ्यस्यते गुणः 1 'गुण अभ्यासे ( चु.उ.से.), घञ् । ४ गोभ्यो बाणेभ्यो हिता गव्या, स्त्रीक्ली. । 'उगवादिभ्यो यत् '५ ।१ ।२ ॥ इति यत् । ५ शिऽवश्यं शब्दं करोति शिक्षा 'शिजि अव्यक्ते शब्दे ' (अ.आ.से.), पचाद्यच्, 'गुरोक्ष हलः ३ ॥३ ॥ १०३ ॥ इत्यकारो वा ततष्टाप् । ६ बाणा अस्यन्तेऽनेन बाणासनम्। 'असु क्षेपणे' (दि.प.से.), करणे ल्युट् । ७ द्रुणति ५० हिनस्ति गुणा । 'द्रुण हिंसागतिकौटिल्येषु' (तु.प.से.), इगुपधत्वात् कः ततष्टाप् । ८ शि अवश्यं शब्दं करोति शिञ्जिनी । 'शिजि अव्यक्ते शब्दे ' ( अ.आ.से.), तालव्यादिः, आवश्यके णिनिः । ९ जिनाति बलवदपि धनुरबलतां यात्यनया य । 'ज्या वयोहानौ' (क्र्या.प.अ.), भिदादित्वादङ् टाप् । नव 'पणिर्छि' इति ख्यातायाः ॥ गोधा तु तलं ज्याघातवारणम् ॥७७६ ॥ १ गुध्यते परिवेष्ट्यतेऽनया गोधा | 'गुध परिवेष्टने (दि.प.से.), भिदादित्वादङ् ततष्टाप् । गुध्यति प्रकोष्टं परिवेष्टयतीति पचाद्यच् वा । गोधा स्त्री तलं ६० क्लीबम् । “गोधा तलनिहाकयोः "[मेदिनीकोशः, धान्तवर्ग:, १. प्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्गः, श्री ५३७, पृ.६२० ॥ २. 'धनतीति धन्व' इति १. २ प्रत्योर्नास्ति ॥ ३ द्रुण हिंसागतिकौटिल्नेषु' इति क्षीरतरङ्गिण्यादयः ॥ ४ ' नेन' इति३ ॥ ५ आगमशास्त्रस्याऽनित्यत्वान्नेट् ॥ ६. माधवीयधातुवृत्तौ "मूर्वा- 'गुरोश्च' इत्यकारप्रत्ययः । मौर्वी - 'तस्य विकार:' इत्यणि ङीप् ।" इति दृश्यते, भ्वादि:, धातुसं - ३७२, पृ. १५६ ॥ ७ 'कुण गुण चामन्त्रणे' इति क्षीरतरङ्गिणी, 'केत ग्राम कुण गुण नामन्त्रणे इति धातुप्रदीपः सङ्केत ग्राम कुण गुण चामन्त्रणे इति माधवीयधातुवृत्तिः ॥ ८ 'शिनेः' इति३ ॥ इति ॥ १०. 'अस्यते' इति ॥ ११. 'पणछि' इति३ ॥ १२. यति' इति४ ॥ ९ 'शिंजि' For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy