SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३६ अभिधानचिन्तामणिनाममाला [देवकाण्ड:-२ शृङ्गारादीनां शान्तान्तानामेकोक्त्या नामैकं रसाः इति ॥ १ हसनं हास: । 'हस(हसे) हसने'(भ्वा.प.से.), भावे ३० नस्त्रिधा । घञ् । [२ हस्यते हसनम् । 'हसे हसने'(भ्वा.प.से.), ल्युट] । स्थायिसात्त्विकसञ्चारिप्रभेदैः ३ हसनं हसः । 'हस(हसे) हसने (भ्वा.प.से.), 'स्वनर्ह (ह)१ भावयन्ति कुर्वन्ति रसानिति भावाः । स्वकारणाद् सोर्वा'३।३।६२॥ इत्यच्(-प्) । ४ घर्घरहेतुत्वाद् घर्घर:, सघोषा भवन्तीति वा । भावयन्ति व्याप्नुवन्ति सामाजिकमनांसीति वा। अव्यक्तवाक् । ५ हसनं हासिका। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' "मनोविकारो रत्यादिर्भाव: "[ ] इति बृहस्पतिः । यदुक्तं भरतेन- (वा-३।३।१०८॥इति ण्वुल्। ६ हसनीयं हास्यम् । 'ऋहलोर्ण्यत्' "नानाभिनयसम्बन्धाद् भावयन्ति रसानिमान् । ३।१।१२४॥ । षट् सामान्येन हासस्यं ॥ यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥१॥" अथ हास्यभेदानाह[ ]इति । पुनः भावास्त्रिधा त्रिप्रकाराः । १ सामाजिकानां तत्रादृष्टदे स्मितम् ॥२९६॥ १० वासनारूपेण तिष्ठन्ति स्थायिनः । 'ष्ठा गतिनिवृत्तौ'(भ्वा.- वक्रोष्ठिका - प.अ.), 'नन्दिग्रहिपचादिभ्यः-३।१।१३४ ॥ इति णिनिः, 'आतो १ तत्रेति हासे अदृष्टरदे, न दृष्टा रदा दन्ता यत्र स ४० युक् चिण्कृतो:' ७।३।३३ ॥ इति युक्। २ सीदत्यस्मिन् मन अदृष्टरदः, तत्र । इति सत्त्वम्, गुणोत्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, "ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितः । तत्रं भवाः सात्त्विकाः । ३ सञ्चरन्ति न सततमवतिष्ठन्त इति सञ्चारिणः, व्यभिचारिणः, ते च ते प्रभेदाश्च स्थायिसात्त्विक अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् ॥१॥"[] प्रभेदाः, तैः स्थायिसात्त्विकसञ्चारिप्रभेदैः । स्थाय्यादीनां त्रयाणां इति। स्मिङ् ईषद्धसने'(भ्वा.आ.अ.),क्त: [स्मितम्]॥२९६॥२ साधारण्येनैकं 'भावाः' इति ॥ वक्र ओष्ठोऽस्यां वक्रोष्ठी, स्वार्थे के वक्रोष्ठिका, स्त्रीक्ली.। नवभेदम, प्रथमं स्थायिनं भावं निरूपयति यद्गौड:-"स्मिते वक्रोष्ठिकान ना''[] द्वे ।अदृष्टदन्तहासस्य ।। स्याद् रतिः पुनः ॥२९५॥ अथ हसितं किञ्चिद् दृष्टरदाङ्करे । २० रागोऽनुरागोऽनुरतिः १ हस्यते स्म हसितम्, किञ्चिदृष्टा रदा दन्ता १ रमणं रतिः, परस्परास्थाबन्धः । 'रमु क्रीडायाम्' एवाङ्कुरा यस्मिन् सः, तस्मिन् । एकं किञ्चिदृष्टदन्तहासस्य॥ (भ्वा. आ. अ.), 'स्त्रियां क्तिन्'३।३।९४ ॥, 'अनुदात्तोपदेश-' किञ्चिच्छूते विहसितम् नि ६।४।३७॥ इति म्लोपः ॥२९५ ॥२ रञ्जनं रागः । रज्यतेऽनेनेति १ सशब्दत्वात् किञ्चित् श्रुते हासे विहसितम् । यद्भरतः-- वा। रञ्ज रागे'(दि.उ.अ.), भावे करणे वा घञ्, 'घत्रि च भाव "आकुञ्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा । करणयोः '६।४।२७ ॥ इति लोपः, 'चजोः-७।३।५२॥ इति कालागतं साऽऽस्यरागं तद्वै विहसितं भवेत् ॥१॥" कुत्वम्, 'अत उपधायाः '७।२।११६ ।। ३ एवमनुरञ्जनम् अनुरागः। ४ अनुरमणम् अनुरतिः । चत्वारि रागस्य ॥ []। पुन: "आकुञ्चितकपोलाक्षं सस्वनं नि:स्वनं तथा । ___हासस्तु हसनं हसः । प्रस्तावोत्थं सानुरागमाहुर्विहसितं बुधाः ॥२॥" घर्घरो हासिका हास्य॑म् []इति । एकं सशब्दनिरन्तरहासस्य ॥ १. द्र. अम.क्षीरस्वामिटीका १।६।२२।।, पृ.५२ ।। २. 'ततो' इति३ ।। ३. 'हास्यस्य' इति१ ।। ४. 'अदृष्टि-' इति४ ॥ ५. द्र. रामाश्रमी १७॥३४॥, पृ.१०९ ॥, टोकासर्वस्वे "ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥" भा-१, ११७३४॥, पृ.१६२ ॥ ६. पुमान्नेत्यर्थः ॥ ७. 'हास्यस्य' इति२ ॥ ८. द्र. स्वोपज्ञटीका २१२९७ ॥, पृ.७० ॥, टीकासर्वस्वम्, भा-१, ११७३५ ॥, पृ.१६३ ॥ ९. द्र. रामाश्रमी १७:३५ ॥, पृ.१०९ ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy