SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३२ साऽथ तन्त्रीभिः सप्तभिः परिवादिनी । १ सा वीणा सप्तभिः तन्त्रीभिः स्वरान् परिस्फुटं वदतीत्येवंशीला परिवादिनी । सम्पृचादित्वाद् घिनुण् । यद्वा परितो वादः परिवादः, तद्योगाद् 'अत इनिठनौ ५ २ ११५ ॥ इतीनि 'ऋनेभ्यो ङीष् (जीए ) ४।११५ ॥ ॥ यस्यां वीणायां सप्त तन्त्र्यो भवन्ति, तस्या एकं परिवादिनीति । अन्येऽपि तन्त्रोभेदाद वीणाभेदाः एकतन्त्र्याद्या एकविशंतितन्त्र्यन्ता ज्ञेयाः ॥ शिवस्य वीणाऽनालम्बी १ न आलम्बते अनालम्बी । 'लबि अवस्रंसने १०] [](भ्या.आ.से.) पचाद्यच् गौरादिः ॥ सरस्वत्यास्तु कच्छपी ॥२८८॥ १ कच्छपसहकत्वात् कच्छपी ॥२८८॥ नारदस्य तु महती (379) 11 अभिधानचिन्तामणिनाममाला १ महत्त्वाद महती । 'ऋनेभ्यः- ४१११५ इति गणानां तु प्रभावती । १ गणा ईश्वरसेवकास्तद्वीणा प्रभाऽस्त्यस्यां प्रभावती । ' तदस्यास्ति- ५ | २ ।९४ ॥ इति मतुप् 'उगितश्च ४ १ १६ ॥ इति ङीप् ॥ २० विश्वावसोस्तु बृहती Jain Education International E [ देवकाण्डः-२ काय: कोलम्बकस्तस्याः १ तस्याः वीणायोः कायः अलाबुदण्डककुभसमुदायस्तन्त्री [र] हित: कोलम्बकः । के मूर्ध्नि अवलम्बन्ते तन्त्र्योऽत्रेति कोलम्बकः । ' लबि अवलम्बने ' ( ), पृषोदरादिः । कुल्यते सम्यक् स्यायतेऽनेन शब्द इति वा 'कुल संस्त्याने' (भ्वा.प.से.), बाहुलकादम्बकच् । एकं वीणाङ्गनिष्पन्नसमुदायस्य ॥ उपनाहो निबन्धनम् ॥ २९०॥ १ उपनह्यतेऽनेन उपनाहः | 'नह (ह) बन्धने ४० (दि.उ. अ.), 'हलश्च ३ । ३ । १२१ ॥ इति करणे घञ् । वीणाया निबन्धनं येन चर्मणा क्रियते तन्नाम, 'खूंटी' इति भाषा । प्रान्ते यत्र तन्त्र्यो निबध्यन्ते, तन्नाम वा ॥ २९०॥ दण्डः पुनः प्रवाल: स्यात् १ विश्वावसोर्गन्धर्वविशेषस्य वीणा बृहत्त्वाद् बृहती ॥ तुम्बुरोस्तु कलांवती ॥ २८९ ॥ १ तुम्बुरोर्देवविशेषस्य वीणा कला रूपमस्त्यस्यां कलावती ॥ २८९ ॥ चण्डालानां त कटोलवीणा चाण्डोलिका च सा । १ कट्यते तन्त्रीभिराब्रियते कटोल 'कटे वर्षावरणयो: ' (भ्वा.प.से.), 'कटिपटि - ' (हैमोणा - ४९३ ) इत्योलः । कटोलाख्या वीणा कटोलवीणा । २ चण्डालैः कृता चाण्डालिका ठक। चण्डालवीणायाः द्वे । 'रबाब' इति १ कं वातं स्कुनाति ककुभ: । स्कुभेः सौत्रान्मूलविभुजादित्वात् कः, पृषोदरादित्वात् सलोपः । कक्यते वा ककुभैः । ५० 'कक लौल्ये' (भ्वा.आ.से.), 'ककेरुभ: ' (हैमोणा- ३३३ ) इत्युभः । " ककुभः प्रसेवक उक्तः '[ ] इति रत्नकोषः । २ ( प्रेसीव्यत इति प्रसेवः, स्वार्थे के प्रसेवकः) से पेवें मेवृ सेवने" (भ्वा.आ.से.), दन्त्यादिः, 'क्वन् संज्ञायामपूर्वस्यापि '(उणा(१९०) इति क्वन [वा] । यद्वापि तन्तुसन्ताने (दि.प.से.), 'अकर्त्तरि च कारके- ३ ३ ११९ ।। इति घञन्तात् संज्ञायां कन् 'हलश्च' ३ । ३ । १२१ ॥ इति घञन्ताद्वा कन्प्रत्ययो द्रष्टव्यः । वीणाप्रान्ते ककुभप्रसेकौ वर्त्तेते इत्यन्वयः । वीणादण्डाधः स्थितं शब्दगाम्भीर्याय दारुमयं भाण्डं यच्चर्मणाऽऽच्छाद्यते तन्नाम्नी द्वे । 'मोरणां' इति भाषा ॥ ३० - भाषा । शैषिकाणि "वलकी काण्डवीणा कुवीणा च डक्कारी मूले वंशशलाका स्यात् कलिका कूणिकाऽपि च किन्नरी [तथा ], सारिका खुङ्खणी "[ शेषनाममाला८३-८४ ॥] ॥ हरादिचण्डालान्तवीणानामानि ॥ ॥२९१ ॥ १ वीणायाँ दण्डः प्रवलति प्रवाल: पुंक्ली. । 'वल वल्ल संवरणे' (भ्वा.प.से.) ज्वलितिकसन्तेभ्यो णः ' ३ ११ ११४० ॥ कर्मणि घञ् वा (नालि' इति भाषा ) ॥ ककुभस्तु प्रसेवकः । १. -सदृशत्वात्' इति३ ॥ २. -ऽस्त्यस्याः' इति२ ॥ ३. 'तुम्ब ' इति३.४ ॥ ४ १.२.४नास्ति ॥ ५. इतोऽग्रे २प्रतौ 'काण्डवीणाया:' इति दृश्यते ॥ ६. तुलनीयोऽमरकोषः १1७13 ॥ ७. 'वीणादण्डः' इति ।। ८. संवरणे सञ्चरणे च' इति मा. धातुवृत्तिः, 'वल संवरणे' इति क्षीरतरङ्गिणी ॥ ९. कोष्ठान्तर्गतपाठः १.३. ४नास्ति ॥ १०. इतोऽग्रे २प्रतौ 'पुंक्ली:' इति दृश्यते ॥ ११. १. ३.४नास्ति ॥ १२. कोष्ठान्तर्गतपाठः १.३.४नास्ति ॥ १३. 'एवृ शेवृ षेवृ सेवृ प्लेटले सेवने' इति श्रीरतरङ्गिणी घे गेलेले लेख सेचने' इति मा. धातुवृत्तिः ॥ १४.१५. 'सेचने' इति२ ॥ १६. 'क्वन् शिल्पिसंज्ञयोरपूर्वस्यापि' इत्युणादिगणसूत्रम् ॥ १७. 'मौरणा' इति ॥ For Private & Personal Use Only ६० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy