SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ १००९ पतिः पृष्ठम् ४९२ २३९ ३३ ३०१ श्लोकानामकाराद्यनुक्रमणिका पृष्ठम् पतिः । लोकः ३४४ ११ प्रथमं कर्कटा देवी प्रथमेऽहनि रेतश्च ४३२ प्रथमो जातृकाराख्यः २३४ प्रवेण्यास्तरणं वर्णः . ३८ ६२ प्रसन्ना स्यात् सुरामण्डः २४ [प्राक्] खनो मुडुदात्तश्च प्रागुदज्चौ विभजते १२० प्राणान् नयत्यचेतनत्वम् प्रेतं पितृनथोद्दिश्य २४३ प्रोद्धृते दक्षिणे पाणी ३२३ फलोत्तमा फलश्रेष्ठा २७५ ३९९ २५३ ५४१ २४१ ४२३ १४५ ३६४ ३७४ " १२७ २०० ५३० U ६४० ३४२ of mM श्रीकः पञ्चाङ्गुलीभिर्युगपत् पटोले तु पाण्डुफल: पट्टनं शकटैगम्यम् पतिं त्यक्त्वा तु या नारी पन्योर्मध्यगतस्तत्र पद्मकोशप्रतीकाशम् पद्ममूलं तु शालूकम् पयस्विनीनां धेनूनाम् परम्परः प्रपौत्रादौ परनार्यां प्रजायते परस्परोपकाराणाम् परिभाषणमालापे परिशिथिलितकर्णपाण्डुरस्तु पीतरक्तपादौ सविस्तरौ कार्यों पायूपस्थपाणिपादौ पार्ष्णिग्राहस्तथाक्रन्दः पित्तं रक्तं मरुत् श्रूष्मा पित्तप्रकोपनैर्द्रव्यैः पितृमातृकदोषेण पिप्पले बोधिरश्वत्थः पिशिताशी महाकुण्डः पुंसि क्लीबे च काकोलपुण्ड्रेक्षौ पुण्ड्रक: सेव्यः पुत्रस्ते भविता देवि ! पुनरक्षतयोनित्वात् पुन्नाम्नो नरकात् पुष्करिण्यः सभा वापी पुष्पसाधारणे काले पूज्यते यत्सुरैः सर्वैः पूर्वं कृतयुगं नाम पूर्वद्वारे गुहहरौ पौत्तिकं भ्रामरं क्षौद्रम् प्रज्ञा पारमिता तारा प्रजुः प्रगतजानुः प्रत्यालीढे तु कर्तव्यः FM or .. बकुल: शीधुगन्धश्च बृहती क्षुद्रवार्ताक्याम् बृहदस्य शरीरम् बोधिर्बह्मा महाबोधिः ब्रह्मस्त्वया समाख्याता ब्रह्मपुत्रस्तु कपिलः ब्रह्मविष्णुमहेशानाम् ब्राह्मणो बैल्वपालाशौ २०७ २०७ ५५६ ३८८ ३६१ ५२० ym ५५७ ५५४ २०८ ९४ ५९९ ४२१ २४२ २४० ४२१ mWW m ५०२ भगं परिसमन्ताच्च भद्रमूषिकमासन्दी भद्राश्वं पूर्वतो मेरोः भरताय यतः पित्रा भवति हिरण्या कनका भारतं प्रथमं वर्षम् भार्या भेकस्य बह्वी (वर्षाभ्वी) भासः शकुन्तो भासन्तः भुजशिखरस्तनमण्डलभूमयस्तु प्रमुदिता ४२० ६१९ ६१४ २८९ ३२ ११० ५६१ ११० २०० १७६ मण्डको विश्रुतः सूक्ष्मः मतिरागामिकी ज्ञेया ३४२ १४१ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy