________________
वाणीवगः ६
सर्वसम्पत्री चान्त्या शिवदाख्या चतुर्दशी । लोकलोकोत्तराः सिद्धा विद्याश्चैता चतुर्दश ॥ १३ ॥
प्रथमकाण्डम्
१ कथाया द्वे नाम्नो २ सत्यकथाया एकम् ३ गूढार्थस्य एकम् ४ द्वे समस्यायाः ५ द्वे संग्रहस्य ६ चत्वारि वार्तायाः ७ द्वे लोकप्रवादस्य ८ पञ्च नाम्नः ९ एकम् अनेककर [काह्वानस्य १०द्वे भूमिकायाः ११ द्वे विवादस्य १२ शपथस्यैकम्
प्रबन्धकल्पनायान्तु कथा साssख्यायिका यदि । सत्यार्थेनोपलव्धा स्याद् गूढार्थे तु प्रहेलिका ॥ १४ ॥
चन्द्र ·
हिन्दी - (१) बारह उपात के नाम - औपपातिक : १, राजप्रश्नीय २, जीवाभिगम ३, प्रज्ञापना ४, जम्बूद्रोपप्रज्ञप्ति ५, प्रज्ञप्ति ६ सूर्यप्रज्ञप्ति ७, निरियावलिका ८ कल्पावर्तसिका ९ पुष्पिका १०, पुष्पचूलिका ११, वृष्णिदशा १२ ये बारहहुवे । (२) मूलसूत्र के चार नाम-नन्दी १, उत्तराध्ययन २, दशवै कालिक ३, अनुयोगद्वार ४ । (३) छेदसूत्र के चार नाम - निशीथ १, बृहत्कल्प २, व्यवहार ३, दशाश्रुतस्कन्ध ४ । ( ४ ) अन्तिम सूत्र - आवश्यक १ | ये बत्तीस आगम आचाराङ्ग से लेकर आवश्यक पर्यन्त प्रमाणभूत उपलब्ध है । इन बत्तीस आगमों के साथ सूत्रशब्द जोड़ने पर नपुंसक लिङ्ग होते हैं । (६) ये भी चौदह विद्याएं हैं उनके नाम - आकाशगामिनी १, परकायप्रवेशिनी २, रूपान्तरकरी ३, स्तम्भिनी ४, मोहिनी ५, स्वर्णसिद्धि ६, रौप्य - सिद्धि ७, रससिद्धि ८, रिपुदमनो ९, वशीकरण १० भूनदमनी ११, नागदमनी १२, सर्वसंपत्करी १३ शिवदायिनी १४ स्त्री० ।
४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org