________________
॥ अथ मतिवर्गः प्रारभ्यते ॥
१ बुद्धेः सप्तनामानि २ बुद्धेश्व चत्त्वारो मेदाः, ३ मनोव्यापारस्यैकम्, ४ धारणावती बुद्धेः एकम् ५ तर्कस्य त्रीणि, ६ विचारस्यैकम् ७ सन्देहस्य त्रीणि, ८ द्वे समाधानस्य ९
"
,
भावनायास्त्रीणि
मेतिर्धीधिषणाबुद्धिः शेमुषी चेतनाऽपि च । मनीषौ - त्पत्तिकी ज्ञेया ततो वैनयिकी मता ॥१॥ कर्मजा सा तृतीया तु चतुर्थी पारिणामिकी । मनसः कर्मसङ्कल्पो मेधा तु धारणा धियः ||२॥ disध्याहरऊहस्तु विचारे च विचारणा । संशय विचिकित्सा स्त्री सन्देहः पुंसि कीर्तितः ॥३॥ अवधानं समाधानं द्वयमुक्तं नपुंसके ।
विमेर्शो भावना चैव वासनापि निगद्यते ॥ ४ ॥
हिन्दी - ( १ ) बुद्धि के सात नाम-मति १, घी २, विषणा ३ बुद्धि ४ शेमुषी ५, चेतना ६, मनीषा ७ स्त्री० । (२) बुद्धि के चार भेदों का नाम - औत्पत्तिकी १, वैनयिकी २, कर्मजा ३. पारिणामिकी ४ स्त्री० । (३) मनोव्यापार का एक नाम - संकल्प
नाम - मेधा १ अध्याहार ३५०
१५० । ( ४ ) धारणा रखने वाली बुद्धि का एक स्त्री० । (५) तर्क के तीन नाम - तर्क १, ऊह २, (६) विचार का एक नाम - विचारणा १ स्त्री० । ( ७ ) सन्देह के तीन नाम - संशय १, सन्देह पु०, विचिकित्सा ३ स्त्री० । (८) समाधान के दो नाम - अवधान १ समाधान २ नपुं० । (९) भावना के तीन नाम-विमर्श १ पु०, भावना २, वासना ३ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org