________________
प्रथमकाण्डम्
३५
समयवर्ग:५ १ पूर्णिमायाः त्रीणि । तत्र पूर्णे निशाकरे राकाः, २ एकः, सानुमत्याः,३ दर्शस्य चत्वारि, ४एकं सिनीवाल्याः, ५एकं कुहाः, ६ वे पक्षान्तस्य, ७ वे ग्रहणस्य ८ पञ्चाssकाशादिश्वग्निविकारस्य, ९ एक समुच्चयितसूर्यचन्द्रयोः १० एकम् उच्छवासनिः श्वासयोः
राका च पूर्णिमा पौर्ण-मासी पूर्णे निशाकरे ॥८॥ कलया हीयमाने तु चन्द्र सानुमतिः स्मृता । सूर्येन्दोः सङ्गमो दर्शोऽमावस्याऽप्यमामसी ॥९॥ अमावास्या सिनीवाली दृष्टेन्दुः कलया कुहः । नष्टेन्दुः कृष्णशुक्लेषु पक्षान्तः पञ्चदश्यपि ॥१०॥ उपरागो ग्रहो राहु प्रस्ते चन्द्ररवावपि । अजन्यमीतिरुत्पातो वन्युत्पात उपाहितः॥११॥ स्यातां सहोक्तौ चन्द्राको पुष्पेवन्तौ नचाऽन्यथा । उच्छवासेन च निश्वासे नैकैन प्रोण उच्यते ॥१॥
हिन्दी-(१) पूर्णिमा के तीन नाम-राका १, पूर्णिमा २, पौर्णमासी ३ वह है जब पूर्ण चन्द्र हो स्त्री० । (२) होन चन्द्र का एक नाम-सानुमती १ स्त्री० जब कलाहीन चन्द्र हो । (३ दर्श के चार नाम-दर्श १ पु०, अमावस्या २, अमामसी ३ अमावास्या ४ स्त्री० । (४) कला युक्त अमावस का एक नाम-'सिनीवाली' १ स्त्री. (५) कलाहीन अमावसका एक नाम-कुहू १ स्त्रा० । (६) पक्षान्त के दो नाम-पक्षान्त १ पु०, पंचदशी २ स्त्री० । (७) ग्रहण के दो नाम- उपराग १ ग्रह २ पु०, । (८) आकाशादि में अग्निविकार के पांच नाम-अजन्य १ नपुं०, ईति २ स्त्रो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org