________________
तृतीयकाण्डम् ३५९ लिङ्गादिनिर्णयवर्ग:५
पुंस्त्व इत्यधिकारेऽस्मिन् सभेदानुचरास्तथा ॥१३॥ पर्यायसहिताः सर्वे देवा दैत्या उदाहृताः। स्वर्गाद्विमेघ यागाब्धि वृक्षकालारिशरासयः ॥१४ । एते हि नित्य पुंल्लिङ्गा यथा शास्त्रं प्रकीर्तिताः ।
हिन्दो-(१) अब यहां से पुंल्लिङ्ग के अधिकार में भेदों (विशेष) तथा अनुचरों के साथ एवं पर्यायों के साथ सभी देव तथा दैत्यवाचक शब्द पुंल्लिग में प्रयुक्त होते हैं, जैसे-सुरभेद (सुरविशेष) तुषिताः, साध्याः, आभास्वराः, इन्द्रः, शक्रः, सूर्यः, आदित्यः चन्द्रः इन्द्रः इत्यादि, देवानुचर हाहाः, हहूः, तुम्बरुः, नारदः, मातलिः इत्यादि, सुरपर्याय-अमराः, निर्जराः, देवाः, त्रिदशाः, विबुधाः सुराः इत्यादि । दैत्यभेद-बलिः, नमुचिः, जम्भः इत्यादि दैत्यानुचर-कूष्माण्डाः, मुण्डाः कुम्भाण्डाः इत्यादि दैत्यपर्याय-दैत्याः, दैतेयाः, दानवाः इत्यादि शब्द पुंल्लिङ्ग माने जाते हैं। किन्तु दैवतानि,देवताः, ये दोनों क्रमशः नपुंसक स्त्रीलिङ्ग हैं । (२) स्वर्ग अद्रि मेघ याग अन्धि वृक्ष काल अरि शर
और असि इतने शब्द भेदों (विशेषो) तथा पर्यायों के सहित नित्य पुल्लिङ्ग होते हैं जैसे-स्वर्गः, नाकः, त्रिदिवः, अद्रिः, गिरिः पर्वतः मेरुः, हिमवान्, सह्यः, मेघः, घनः, जलदः, पुष्करः, आवतेः यागः, यज्ञः मखः क्रतुः उकथः, अश्वमेघः, अग्निष्टोमः, अब्धिः, समुद्रः, सागरः क्षीरोदः, लवणोदः वृक्षः तरुः दुः, प्लक्षः कालः, समयः, दिष्टः मासः पक्षः ऋतुः, अरिः, शत्रुः अशतिः आततायो : शरः बाणः विशिखः नाराचः भल्लः काण्डः असि, खगः नन्दकः चन्द्रहासः इत्यादि शब्द पुंल्लिग होते हैं । किन्तु द्यो दिव् ये दोन स्वर्गवाचक शब्द स्त्रीलिंग हैं तथा त्रिविष्टप शब्द नपुंसक है, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org