________________
तृतीयकाण्डम्
३५५ लिङ्गदिनिर्णयवर्ग:५ ॥ अथ लिङ्गादि निर्णयवर्गः प्रारभ्यते ॥ 'लिङ्गनिर्देशकः शास्त्रैः नानासूत्रसमन्वितैः । सन्नादि निर्मितैः शब्दैः कृत्तद्धितसमासः ॥१॥ लिङ्गादि संग्रहत्वेन संक्षेपवर्गनामके । पूर्वानुक्तै लिङ्गादान प्रकीर्णवदिहोन्नयेत् ॥२॥ लिङ्गोत्सैगविधिज्ञेयः काण्डत्रय उदाहृतः।। विशेष विधिना नोचेत् कदाचिद् बाधितो भवेत् ॥३॥ ईदैन्तः स्त्रियामेकाच् सयोनि प्राणि नामनि ।
हिन्दी-(१) इस लिङ्गादि निर्णय वर्ग में जिन शब्दों के पुंल्लिङ्गादि लिङ्गों का पूर्व में प्रतिपादन नहीं किया गयाहै उन शब्दों में लिङ्गादि का ज्ञान प्रकीर्ण वर्ग के समान ही स्त्रियां तिन् पुंसि संज्ञायां घः प्रायेण, नपुंसके भावेक्तः स नपुंसकम् अदन्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इत्यादि अनेक सूत्रों से युक्त लिङ्ग निर्देशक व्याकरण शास्त्रों एवं सन् प्रत्ययादि सहित कृदन्त तद्धि. तान्त समासादि शास्त्रों से निष्पन्न 'पाकः, त्यागः, रागः, श्रुतिः, स्मृतिः, मतिः, गतिः, स्तुतिः' इत्यादि शब्दों द्वारा करना चाहिये । (२) किन्तु तीनों काण्डों में किसी विशेष अपवाद विधि से नहीं बाधित होने पर सामान्य उत्सर्ग विधि से ही लिङ्गों का बोध कर लेना चाहिये ।
(३) यहां से 'स्त्रियाम्' इसका अधिकार चालु होता है ईकारान्त ऊकारान्त एक अच् स्वर] वाला शब्द स्त्री लङ्ग होता हैं जैसे श्रीः, हीः, धीः, भ्रः, दूः, लः, भूः, नीः' इत्यादि यहां लवनं लूः, इस प्रकार भाव में किप् प्रत्ययान्त है किन्तु लूनातीति लः, यह कर्तरि किप् प्रत्ययान्त तो त्रिलिङ्ग समझा जाता हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org