________________
-
सृतोयकाण्डम् ३४५
नानार्थवर्गः३ निर्बन्धाऽर्को-परागाद्या नृपाहेऽर्थे परिग्रहे ॥२५४॥ परिबहे स्तुलासूत्र सप्तिरश्म्योश्च प्रहः । तमोपहोऽर्कश्चन्द्राऽग्नी व्यहो वृन्दे परिग्रहः ॥२५५॥ शापमूल परीवार राहुक्क्त्रस्थ भास्कराः । आरोहस्त्ववरोहेऽपि नानार्था अव्यया इतः ॥२५६॥
इति हान्ताः । ॥ नानार्थ अव्यय ॥ धातुयोगज सीमाऽभिव्याप्तीपत्स्वाङ् सकृत्सहे । एकबारेऽप्येङिद् वाक्यस्मृत्यो, रालङ्घनेऽप्यति॥२५७॥ 'हेन्तहर्षे विषादे च वागारम्भाऽनुकम्पयोः ।
(१) 'परिवह' राजयोग्यवस्तु परिच्छद सामान में पु० । (२) प्रवाह (घअन्त) प्रग्रह (अर प्रत्ययान्त) तुलासूत्र हयादि रश्मि वन्दी नियमन भुज सुवर्ण हली पादक (वृक्ष) में पु० । (३) 'तमोपह' सहस्रांशु मृगाङ्क जिनवह्नि में पु० । (४) 'व्यूह' बलविन्यास निर्माण वृन्द तर्क में पु० । (५) 'परिग्रह' शपथ मूल आदान पत्नी परिजन राहुमुखगत भास्कर में पु० । (६) 'आरोह' अवरोह वराऽऽरोहकटि आरोहण गजारोह दीर्घत्व समुच्छय में पु० । इति हान्ताः ॥
नानार्थ अव्यय ॥ (७) 'आङ्' धातुयोगज (आगच्छति) ईषदर्थ (ओप्णम्) सीमा (आषोडशात् पन्द्रह वर्ष तक अभिव्याप्ति आसमुद्रात् में । (८) 'सकृत्' सहार्थ एकवारम् में । (९) 'आ' वाक्य स्मृति अङित् में । (१०) 'अति' प्रशंसा प्रकर्ष लंघन में । (११) 'हन्त' हर्ष विषाद वागारम्भ अनुकम्पा में ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org