________________
प्रथमकाण्डम्
१९
धर्मराजोऽन्तको वैव- स्वतो दण्डधरस्तथा ।
राक्षसस्य नव नामानि
क्रव्यास्तु राक्षसो रात्रि - चरो रात्रिश्वरोऽसुपः ॥५३॥ क्रव्यादः कौणपो यातुधानो रक्षो नपुंसकः । वरुणस्य पञ्च नामानि -
वरुणोऽप्पतिः प्रचेताश्च पाशी च यादसांपति ॥ ५४ ॥ बायोः सप्तदशः, जलयुक्तयोः एकम्, उमवायोर्द्वे नामानि - मारुतः पवनो वातो मातरिश्वाऽनिलो मरुत् । सदागति र्गन्धवहो गन्धवाहः समीरणः ॥५५॥ समीर आगो वायु जगत्प्राणः प्रभञ्जनः । नभस्वच्छ्वसनौ झंझा * वातस्तु प्राप्तवर्षणः ॥ ५६ ॥ प्रकम्पनस्तूग्रवातोऽथाऽसौ शारीरिको यथा ।
બ
सुरवर्गः
हिन्दी - यमराज के दश नाम- प्रेतराट् (प्रेतराज्) १, यमराट्र ( यमराजू ) २ काल ३, कृतान्त ४, शमन ५, यम ६ धर्मराज ७, अन्तक ८, वैवस्वत ९, दण्डधर १० पुलिङ्ग है । हिन्दी - राक्षस के नौ नाम - क्रव्यात् १, राक्षस २, रात्रिचर क्रव्याद ६, कौणप ७, यातुधान
३, रात्रिञ्चर ४' असुप ५, ८, पु०, रक्षसु ९, नपुं० ।
हिन्दी - वरुण के पांच नाम - वरुण १, अप्पति २, प्रचेता ( प्रचेतस् ) ३, पाशो ( पाशिन् ) ४, यादसांपति ५ पुलिङ्ग ।
हिन्दी - (१) वायु के सत्रह नाम - मारुत १, पवन २ वात ३ मातरिश्वा ( मातरिश्वन् ) ४, अनिल ५, मरुत ६, सदागति ७,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org