________________
तृतीयकाण्डम्
२७६
विशेषणवर्गः
सत्तमः पुष्कलः श्रेयान् श्रेष्ठोऽसारं तु फल्गुनि । विशङ्कटं विशालो-रु विपुलानि बृहन्महत् ॥ ६३॥ पृथुलं पृथु वज्रं च पीनैस्तु स्थुलपीवरौ ।
केल्प क्षुल्ल सूक्ष्माणि दत्रं श्लक्ष्णं कृशं तनु ॥ ६४ ॥ त्रुटिर्मात्रा स्त्रियां पुंसि कणलेश लवाऽणत्रः । अल्पीयोऽत्यल्पमल्पिष्ठं भूरितु प्रचुरं बहु ॥६५॥ अदभ्रं बहुलं प्राज्यं भूरिष्ठं स्फार भूयसी । स्फिरं पुरु प्रभूतं च पुरुहं 'चाऽखिले समम् ॥६६॥ समग्राऽखण्ड कृत्स्नानि सकलाऽशेष विश्ववत् । सर्व पूर्ण समस्ताडनून निःशेषाण्यथो नम् ॥६७॥
(१) अतिशोभन के पांच नाम - अतिशोभन १ सत्तम पुश्कल ३ श्रेयान् ४ श्रेष्ठ ५। ( २ ) असार के दो नाम - असार १ फल्गु २ । ( ३ ) विशाल के नौ नाम - विशंकट १ विशाल २ उरु ३ विपुल ४ बृहत् ५ महत् ६ पृथुल ७ पृथु ८ वडू ९ । (४) स्थूल के तीन नाम-पीन १ स्थूल २ पीवर ३ । ( ५ ) सूक्ष्म के चौदह नाम - स्तोक अल्प २ क्षुल्ल ३ सूक्ष्म ४ द ५ श्लक्ष्ण ६ कृश ७ तनु ८ ' त्रुटि ९ मात्रा १०' ये दो स्त्री०, कूण ११ लेश १२ लव १३ अणु १४ ये चार पुं० । (६) अल्फ के तीन नाम - अल्प यस १ अत्यल्प २ अल्पिष्ट ३ (७) बहुत (अधिक ) के तेरह नाम-भूरि १ प्रचुर २ बहु बहुल ५ प्राज्य ६ भूरिष्ठ ७ स्फार ८ भूयस् ९ ११ प्रभूत १२ प्ररुह १३ । (८) संपूर्ण के तेरह १ सम २ समग्र ३ अखण्ड ४ कृत्स्न ५ सकल ६ ८ सर्व ९ पूर्ण १० समस्त
३ अदभ्र ४ स्फिर १० पुरु नाम - अखिल
अशेष ७ विश्व
११ अनून १२ निःशेष १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org