________________
तृतीयकाण्डम्
२७४
विशेषणवर्ग:२
मूर्खे मूढाज्ञः वैधेय यथा जाताथ बालिशः ॥ ५२॥ अर्युः स्यादहंकारी शुभंयुर्यः शुभाऽन्वितः । स्वेदजा मत्कुणाद्याः स्यु र्गों नराधा जरायुजाः ॥५३॥ अण्डजाः पक्षि सर्पाद्या उद्भिजा वृक्षगुल्मकाः । प्रतिश्रुतं परिज्ञात मूरीकृत मुरीकृतम् ||५४ || संगीर्णो-पश्रुते चैव विदितं चोररीकृतम् । संश्रुतो - पगते अंगीकृतं चाऽपि समाहितम् ॥ ५५॥ आश्रुते रक्षिते त्राण त्रात गोपायिताऽविताः । शोभनं मब्जुल मन्जु मनोज्ञं चारु सुन्दरम् ||५६ || कान्तं मनोहरं साधु रुचिरं चाऽथ वल्लेभम् ।
।
(१) मूर्ख के छ नाम - मूर्ख ९ मूढ २ अज्ञ ३ वैधेय ४ यथाजात ५ वालिश ६ । ( २ ) अहंकारी के दो नाम - अहंयु १ अहङ्कारी २ । (३) शुभयुक्त के दो नाम - शुभंयु १ शुभान्वित २ । ( ४ ) खटमल आदि 'स्वेदज' कहे जाते हैं । (५) गो तथा मनुष्य आदि ' जरायुज' कहलाते हैं । (६) वृक्ष लता गुल्म आदि उद्भिज (उद्भिज्ज, उद्भिद, उदभिद) । (७) पक्षी सर्प आदि 'अण्डज' कहलाते हैं । (८) प्रतिज्ञा सुकृत के तेरह नाम - प्रतिश्रुत १ प्रतिज्ञात २ ऊरीकृत ३ उरीकृत ४ संगोर्ण ५ उपश्रुत ६ विदित ७ उररीकृत ८ संश्रुत ९ उपगत १० अङ्गीकृत ११ समाहित १२ ओश्रुत १३ । ( ९ ) रक्षित के पाँच नाम-रक्षित १ त्राण २ त्रात ३ गोपायित ४ अवित ५ । (१०) सुन्दर के दश नाम - शोभन १ मञ्जुल २ मञ्जु ३ मनोज्ञ ४ चारु ५ सुन्दर ६ कान्त ७ मनोहर ८ साधु ९ रुचिर १० । (११) प्रिय व्यक्ति वा वस्तु के पांच नाम - वल्लभ १ अभीप्सित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org