________________
तृतीयकाण्डम्
२६२
विशेषणवर्गः २
॥ अथ विशेषणवर्गः प्रारभ्यते ॥ विशेष्ये' यादृशे यादृक् स्यालिङ्गवचनादिकम् । गुणद्रव्यक्रियारूपे तत्तादृक् तद् विशेषणे ॥ १ ॥ दानशौण्डौ वदान्यश्च दानशूरो बहुप्रदः । निपुणो विज्ञ निष्णात प्रवीणाऽभिज्ञ शिक्षिताः ||२|| वैज्ञानिकः कृती किश्च कुशलोऽथ पॅरीक्षकः । हैतुको हृदैयालुस्तु यः स्यात्सुहृदयः पुमान् ॥ ३॥ उन्मैना उत्क उत्कण्ठा वाञ्जनौऽन्तर्मनास्तु यः । दुर्मना विमना हृष्टचेता हर्षित मानसे ||४|| प्रमनाचाऽपि दुवैचि दुर्वक्ताऽपिच कद्वदः ।
हिन्दी - ( १ ) नोट- केवल अजहलिङ्गो को छोडकर गुण
-
द्रव्य क्रियावाचक विशेषणों में विशेष्य के समान लिङ्ग संख्या विभकियां होती हैं । (२) दानशूर के चार नाम - दानशौण्ड १ वदान्य २ दानशूर ३ बहुप्रद ४ त्रि० । (३) चतुर के नौ नाम - निपुण १ विज्ञ २ निष्णात ३ प्रवोण ४ अभिज्ञ ५ शिक्षित ६ वैज्ञानिक ८ कृती ८ कुशल ९ । ( ४ ) परीक्षा करने वालों के दो नामपरीक्षक १ हैंतुक २ (कारणिक) । (५) दयालु के दो नाम - हृद - यालु १ सुहृदय (सहृदय) २ । (६) उत्कण्ठित के तीन नामउन्मनाः १ उत्क२ उत्कण्ठावान् ( उत्सुक) ३ । (७) दुःखी के तीन नाम - अन्तर्मना १ दुर्मनाः २ विमना ३ । (८) हर्षयुक्त मनवाले के चार नाम - हृष्टचेताः १ हर्षित २ मानस ३ प्रमना ४ (९) दुर्वक्ता के तीन नाम - दुर्वा १ दुर्वक्ता २ (दुर्वक्तृ ) कद ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org