________________
द्वितीयकाण्डम्
२२०
पत्तिरेकरथा पञ्च पगात्र्यश्वैक कुञ्जरा ।
सेनासेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ११०॥ अनीकिनी त्रिभिर्दिग्भि गुणिताऽक्षौहिणी तया सेनामुखादयोऽक्षौहिण्यन्ता भेदाश्च भूरिशः । संपत्संपत्ति लक्ष्म्यः श्रीविपैदा-पद- विपत्तयः । सेनया शत्रु सार्थाभि-गमनं त्वभिषेणनम् ॥ ११२ ॥ युद्धे शूरस्य शत्रून्प्रत्युपयानमभिक्रमैः । अभिनिर्याण प्रस्थान प्रयाण गमनानि च ॥११३॥ व्रज्या यात्रा गमः पुंसि मागधो वंशवर्णकः । संकेतज्ञः सुधीर्वन्दी तथा वैतालिको मतः ॥११४॥ वैजयन्ती पताका च केतेनं त्रिषु तु ध्वजः ।
क्षत्रियवर्गः ९
हिन्दा - (१) सेनामुख आदि अक्षौहिणी पर्यन्त सैन्य संख्या के अनेक भेद हैं- (२) संपत्ति के चार नाम-संपत् १ संपत्ति २ लक्ष्मी ३ श्री ४ स्त्री । (३) विपत्ति के तोन नाम - विपत् [ विपदा ] २ आपत् [ आपदा ] २ विपत्ति ३ स्त्रो । (४) शत्रु संमुख जाने का एक नाम -- अभिषेणन १ नपुं. । (५) वोर संमुख जाने का एक नाम - अभिक्रम १ पु. । (६) यात्रा के सात नाम - अभिनिर्याण ? प्रस्थान २ प्रयाण ३ गमन ४ नपुं., व्रज्या ५ यात्रा ६ स्त्री, गम ७ पु . । (७) चारण (ब्रह्मभट्ट) के छ नाम - मागध ४ वन्दी ५ वैतालिक ६ पु० । वैजयन्ती १ पताका २ स्त्रो०] । ( ९ ) ध्वजा के दो नाम -
१
वंशवर्णक २ संकेतज्ञ ३ सुधी
(८) पताका के दो नाम
बेतन १ नपुं. ध्वज २ त्रिलिङ्ग
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org