________________
द्वितीयकाण्डम् १९७
क्षत्रियवर्गः ९ आस्थानो राजधानी स्त्री हास्यकारी विदूषकः ॥१७॥ भाण्डागारः कोषकोशौ रक्षी स्याद्राजरक्षकः । घण्टायन्त्र घटीनाली यामनाली यमेरुका ॥१८॥ स्वेदेशान्तरितो राजा मित्रं शत्रुरितोऽन्यदृक् । उदासीनस्तृतीयः स्यात्पाणिग्राहोऽनुपृष्ठगः ॥१९॥ समौ स्निग्ध वयसौ स्तः क्लोबे मित्रं सखा सुहृत् । शत्रुस्तु शात्रवाऽमित्राऽहिताऽरि रिपु वैरिणः ॥२०॥ परप्रतीप प्रत्यर्थि विपक्षाऽराति विद्विषः । दुहृद् द्वेषि द्विषद् दस्यु सपत्न परिपन्थिनः ॥२१॥ (१) राजधाना के दो नाम-आस्थानी १ राजधानी २ स्त्री. । (२) विदूषक के दो नाम हास्यकारी १ विदूषक २ पु. । (३) खजाना के तीन नाम-भाण्डागार (भाण्डार) १ कोष २ कोश ३ पु. (४) राज्याधिकृत संरक्षक के दो नाम-रक्षी (रक्षिन) १ राजरक्षक २ पु. । (५) घडियाल के पांच नाम - घण्टायन्त्र १ नपुं., घाटी २ नालो ३ यामनालो ४ यमेरुका ५ स्त्री. (६) अपने अपने देश के पडोसी राजा तोन प्रकार के होते हैं- मित्र १ नपुं० शत्रु २ पु., उदासीन ३ पु.। (७) लडते समय अपने पोछे से होने वाले अचानक हमले को रोकने वाले योद्धाओं के दो नामपाणिग्राह १ अनुपृष्ठक २ पु. । (८) मित्र के पांच नाम-स्निग्ध १ वयस्य २ सख्य ३ सुहृद् ४ पु० मित्र ५ नपुं । (९) शत्रु के उन्नीस नाम-शत्रु १ शात्रब २ अमित्र ३ अदित ४ अरि ५ रिपु ६ वैरी ७ पर ८ प्रतोप ९ प्रत्यर्थि १० विपक्ष ११ अराति १२ विद्विद १३ दुर्हृद् १४ द्वेषी १५ द्विषत् १६ दस्यु १७ सपत्न १८ परिपन्थी १९ पु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org