________________
द्वितीयकाण्डम्
कफोणिः कूर्परस्तुल्यः प्रगण्डैः कूर्परोपरि ।
● प्रकोष्ठ स्तदधः पुंसि भुजबाहु द्वयोः समौ ॥ ८१ ॥ मैध्योऽस्त्री मध्यमं क्लीवं पृष्ठ स्यात्कायपश्चिमम् । पुंसि कक्षो बाहुमूलं तदधः पार्श्वमस्त्रियाम् ॥ ८२ ॥ असे स्कन्धौ समौ तस्य सैंन्धिर्जत्रु नपुंसकम् । स्त्री नपुंसकयोकोडे मुरो" वक्षो भुजान्तरे ||८३ || स्तनाग्रः चूचुकं न स्त्री वक्षोर्जेस्तु कुचः स्तनः । कुक्षिः पुंस्युदरं तुन्दं क्लीब जठरमस्त्रियाम् ॥ ८४ ॥ (१) कूणी के दो नाम - कफोणि १ कूर्पर २ पु० । (२) कूणी से ऊपर का एक नाम - प्रगण्ड १५० । ( ३ ) कुणी से नीचे संधि का एक नाम- प्रकोष्ठ १ पु० । (४) भुजा के दो नाम - भुज १ बाहु २ पुं० स्त्री० । (५) शरीर के मध्यदेश के दो नाम - मध्य १ पु० नपुं० मध्यम २ नपुं. । (६) पीठ के दो नाम - पृष्ठ १ कायपश्चिम २ नपुं० । (७) कांख के दो
१
१७१
Jain Education International
नाम - कक्ष १०, बाहुमूल २ के एक नाम - पार्श्व १ पु०नपुं
नपुं० । (८) पार्श्व ( बगल ] । (९) कन्धे के दो नाम - अंस १ स्कन्ध २ पु० । (१०) शरोर संधि स्थान नाम - सन्धि १५०, जत्रु २, नपुं० । (११) गोद नाम-क्रोड १ स्त्री० नपुं० । (१२) छाता के दो नाम - उरस् १ वक्षस् २ नपुं० । (१३) स्तन के अग्रभाग के दो नामस्तनाग्र १ पु०, चूचुक २ पुन०पुं० । (१४) स्तन के तीन नाम - वक्षोज १ कुच २ स्तन ३ ५० । (१५) पेट के चार नाम - कुक्षि १०, उदर २ तुन्द ३ नपुं०, जठर४ पु० नपुं०
मानव वर्गः ७
For Private & Personal Use Only
के दो
का एक
www.jainelibrary.org