________________
द्वितीयकाण्डम्
१५५
मानववर्गः ७ सत्कृता वारमुख्यास्याद् शम्भैली कुट्टनी समे ॥१७॥ आत्रेयो मलिनी पुष्पवत्य वि ऋतुमत्यपि । रजस्वला तथोदक्या स्त्री धर्मिण्या मथोर जः ॥१८॥ पुष्पमार्तव मेतस्माद् श्रद्वालु दोहदाथिनी । 'गर्भिण्यापन्न सत्त्वायामन्तर्वत्नी च गुविणी ॥१९॥ निष्कला विगताऽऽतीयां गणिकादेस्तु संहतौ । गाणिक्य गर्भिकं तद्वद् यौवतं च नपुंसकम् ॥२०॥ सौभागिनेय आख्यातः सुभगायाः परस्त्रियाः ।
(१) जिस गणिका को जनता सत्कार दे उसका एक नाम-वारमुख्या १ स्त्रो० । (२) कुहनी के दो नाम-सम्भलो (शम्भली) १ कुटनी २ स्त्रो० । (३) रजस्वला के आठ नामआत्रेयीं १ मलिनी २ पुष्पवती ३ अवि (मवी) ४ ऋतुमतो ५ रजस्वला ६ उदक्या ७ स्त्रोधर्मिणी ८ स्त्री० । (४) नो ऋतु के तीन नाम-रजस् १ पुष्प २ आर्तव ३ नपुं० । (५) सन्तानार्थिनो के दो नाम-श्रद्धालु १ दोहदार्थि मी२ स्त्रो० । (६) गर्भवती के चार नाम-गर्भिणी १ आपनसत्वा २ अन्तर्वली ३ गुर्विणो ४ स्त्री० । (७) जिसके ऋतुकाल बोत गये उसके दो नाम-निष्कला १ विगताती २ स्त्रो० । (८) गणिका १ गर्भिणी ५ युवतो ३ समूहों के पृथक् पृथक् एक एक नामगाणिक्य १ गार्भिक २ यौवत ३ नपुं० । (९) भाग्यवती के पुत्र का एक नाम-सोभागिनेय १ पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org