________________
द्वितीयकाण्डम् १२२ वनस्पतिवर्गः .
शणपुष्पी पीतपुष्पी त्रायमाणा तु पालिनी। शंखिनी यवतिक्ता स्या-ल्लिङ्गिनी शिवमल्लिका ११६ गोकर्णी मोरटा मूर्वा कार्कमाची तु वायसी । कार्कजंघा तु काकाक्षी मेषशङ्गी विषाणिका ।।११७॥ गुडूची त्वमृता सोमा सोमवल्ली त्रिदोषहा । वन्दा जीवन्तिका वृक्ष-रुहावृक्षादनी स्मृता ॥११८॥
लज्जावती तु लज्जालुः स्पर्शलज्जा प्रसारिणी। (१) झुनझुनियां (बनशण सदृश कलिकावलो) औषधि के दो नाम-शणपुष्पी १, पीतपुष्पी २ स्त्री० । (२) त्रायमाण औषधि के दो नाम-त्रायमाणा १, पालिनी २ स्त्री०। (३) शांखहुली (चोरवल्लो) के दो नाम-शंखिनी १, यवतिक्ता स्त्री० । (४) शिवलिङ्गी के दो नाम-लिङ्गिना १, शिवमल्लिका २ स्त्री० । (५) मुहार के तीन नाम-गोकर्णी १, मोरटा २, मूर्वा ३ स्त्री० । (६) कवप्रिया (पीलुडी जातवालो) के दो नाम-काकमाची १, वायसी२ स्त्री० । (७) काकजंघा (अघेडी कौवा ठोठी के चार नाम-काकजंघा १, काकाक्षी २, मेषशृङ्गी ३ विषाणिका ४ स्त्री० । (८) गिलोय के पांच नाम-गुडुची १ अमृता २ सोमा ३. सोम वल्ली ४, त्रिदोषहा स्त्रो० । कचूर (९) (वृक्ष के ऊपर की)
औषधि के चार नाम-चन्दा १, जीवन्तिका २, वृक्षरुहा, ३, वृक्षादनी ४ स्त्री० । (१०) लजवंती (लजविज्जी) के चार नामलज्जावतो १, लज्जालु २, स्पर्शलज्जा ३, प्रसारिणी ४ स्त्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org