SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 80 Nos. Bhagavati Aradhana वि- आहारलोलुपतया स्वयंभूरमणसमुद्रे तिमितिमिंगिलादयो मत्स्या महाकाया योजनसहस्रायामाः षण्मासं विवृतवदनाः स्वपन्ति । निद्राविमोक्षानन्तरं पिहिताननाः स्वजठरप्रविष्टमत्स्यादीनाहारीकृत्य अवधिष्ठाननामधेयं नरकं प्रविशन्ति । तत्कर्णावलग्नमलाहाराः शालिसिक्थमात्रतनुत्वाच्च शालि सिक्थसंज्ञका यदीदृशमस्माकं शरीरं भवेत् किं निःस एकोऽपि जन्तुर्लभते सर्वान् भक्षयामि इति कृतप्रणिधानास्ते तमेवावधिस्थानं प्रविशन्ति । [1650] चक्कधरो वि सुभूमो फलरस गिद्धीए वंचिओ संतो। समुद्दमज्झे सपरिजणो तो गओ णिरयं ॥ BRHAT-KATHĀKOŚA HK. SK. [1716] लोगो विलीयदि इमो फेणो व्व सदेवमाणुसतिरिक्खो । 149 रिद्धीओ सव्वाओ सुविणगसंदंसणसमाओ ॥ [1800] जणणी वसंततिलया भगिणी कमला य आसि भज्जाओ। 150 धणदेवस्य एक्कम्मि भवे संसारवासम्मि ॥ [1802] कुलरूवतेयभोगाधिगो वि राया विदेहदेसवदी । वच्चघरम्मि सुभोगो जाओ कीडो सम्मेहिं ॥ [1804] इधई परलोगे वा सत्तू पुरिसस्स हुंति णीया वि । इह परत वा खाइ पुत्तमसाणि सयमादा ॥ [1806] विमलाहेदुं वंकेण मारिदो णिययभारियागब्भे । जादो जादो जादिभरो सुदिट्ठी सकम्मे हिं ॥ [2073] कोसलयधम्मसीहो अहं साधेदि गिद्धपुट्ठेण । यरम्मिय कोल्लगिरे चंदसिरिं विष्पजहिदूण ॥ * [2074] पाडलिपुत्ते धूदाहेदुं मामयकदम्मि उवसग्गे । साधेदि उसभसेणो अहं विक्खाणसं किच्चा ॥ * [2075] अहिमारएण णिवदिम्मि मारिदे गहिसमणलिंगेण । बड्डाहपसमणत्थं सत्थग्गहणं अकासि गणी ॥ * मू- अहिमारएण अहिमारकनाम्ना बुद्धोपासकेन । विदिम्मि स्रावस्तिकानगरीनाथे जयसेनाख्ये । गणी यतिवृषभनामाचार्यः । 148 Jain Education International 151 152 153 154 155 156 [2076] सगडालएण वि तथा सत्थग्गहणेण साधिदो अत्थो । 157 वररुइपओगहेदुं रुहे णंदे महापउमे ॥ * 166 166 For Private & Personal Use Only 168 168 168 168 169 169 170 PK. 83 84 85 86 87 88 89 90 NK, 76 77 78 79 80 81 82 Others. Mutual relation etc. of some of these Kośas have been partly noted above (p. 62 f. ); and the relation of Harisena's Kathākośa with other Kosas would be discussed below. S. 70-1 6. HARISENA'S KATHĀKOS 'A : A STUDY i) Name, Extent etc. Harişena's Treasury of stories has attracted the attention of scholars from a pretty long time. Though the text was not printed, the story of www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy