________________
४४० । आराधना-कथाकोष
माता बंधू आनी बहिण । चौवासि वैराग्य उत्पन्न । माळा देवोन रत्नधन । परिग्रह त्यजुन दीक्षा इच्छा ॥४२॥ गुरूपासि ते जावोनिया । शुद्ध मनवचनकाया | नमोस्तु भावे करोनिया । महाविनया करिति ते ॥ ४३ ॥ स्वामि तुम्ही तरणतारू । ज्ञानदातार धीरमेरू । दीनाचे दयाळसागरू । दीक्षाभारू आम्हासि द्यावा ||४४ ||
दमधराख्य महामुनी । मतिश्रुति अवधीज्ञानी । हाळुकमि जीव जानोनी । मोक्षदायिनि दीक्षार्पित ||४५ || देवपूजानि गुरूभक्ती । स्वाध्यायसंजम यथाशक्ती । दानतुर्य तप भक्तीयुक्ती । विधीयुक्ती शास्त्रमार्गान ॥ ४६ ॥ घेवोनिया संजमभार । तप करिती घोरतिउर । ज्ञानपाठ एकलविहार । तरनतार भव्य जीवा ॥४७॥ उक्तंच श्लोक-मत्वैवं भवभूरिदुःखजनकं, लोभं महापापदं । मातृभातृकुटुंबवंचनगृहं त्यक्त्वा विधा धार्मिकैः । श्रीमज्जैनमतिजगत्त्रयहिते, धर्मे सुशर्मप्रदे ।
कर्तव्यं स्वमनोदृढं प्रतिदिनं शुद्धं महाश्रेयसे ॥४८॥
1
एकूणचाळिसावी कथा | संपूर्ण जालि ज्ञानपंथा । पुढे श्रवन किंचित् अर्था । श्रोता समर्था परीसावे ||४९|| श्लोक - प्रणम्य परमात्मानं, श्रीजिनं केवलक्षणं ।
जातं भयं धनाच्चेति कथयामि कथानकं ॥५०॥
1
टीका - कौशांबी नगरि विख्यात । धनदत्त श्रेष्ठि धनार्थ । राजगृह व्यापार कृत्य । खरिदि समस्त च चालये ॥ ५१ ॥ वनिकपुत्र मिळोनिया । चालता निबिड वनठाया । तस्करे धन हिरोनिया । हानि पापिया पुण्यविना ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org