________________
प्रेसंग अठ्ठावीसावा : ३९३ काव्य- दष्ट्वा स्त्रीचरितं समस्तजगतां निंद्यं सदावंचकं ।
ज्ञात्वा संसृतिदेहभोगमखिलं शक्रस्य चापोपमं । नाम्ना देवरतिः प्रभु जिनपतेदीक्षां समादायकः । संजातो मुनिसत्तमो गुणनिधिनित्यं स मे शं क्रियात्।११५। इति कथाकोशे शीळवर्णन, देवरातिराजाकथा रत्नकीर्ती शीषविरचिते कडारपिंग कथा २९ देवरती कथा ३० ।। संपूर्ण शुभं भवतु प्रसंग २८ संपूर्ण ॥ छ् छ् छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org