________________
प्रसंग बाविसावा : २९३ उक्त-एकीभाव काव्य-प्रापद्देत्वं तवनुतिपदेजीवकेनोपदिष्टेः । पापाचारी मरणसमये सारमेयोपि सौख्यं ।। कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं । जल्पन जाप्यमणिभिरमलेस्त्वत्वन्नमस्कारचक्रं ॥१६४॥ ऐसे जानोनि भव्यजन । पंचनमस्कार निधान । नित्य करीतसावे स्मरण । भवभवि कारण सौख्याचे ॥१६५॥ उक्तं कथाकोशे-सर्वे ते धनपालभूपति मुखा दृष्ट्वा प्रभावं शुभं । श्रीमत्पंचनमस्कृतेश्चनितरां संतुष्टसच्चेतसः ।। श्रीमज्जैनविशुद्धशासनरताः भक्त्या श्रिये सर्वदा । भव्यश्चापि परैजिनेंद्रकथिते धर्मेऽत्र कार्या मतिः ॥१६६॥
इति कथाकोशे रत्वकीर्तिविरचिते दृढसूर्पचौराराधितपंच-नमस्कार - वर्णन-कथा समाता प्रसंग ॥२२॥ बेविसावा-संपूर्ण-छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org