________________
२७८ : आराधना-कथाकोष काव्य श्लोक-स्तोकं ज्ञानमपि प्रसिद्ध महिमा भक्त्या समाराध्य च । जातोऽसौ मुनिसत्तमो गुणनिधिः सप्तद्धियुक्तो महान् । ज्ञात्वेतं त्रिजगत्प्रपूज्य जिन पैः प्रोक्तं सुशर्मप्रदं । ज्ञानं निर्वृतिसाधनं शुचितरं सन्तः श्रयन्तु श्रिये ॥१४६।। इति कथाकोशे खंडश्लोकोत्पन्न-सप्तर्द्धिभूषित-श्रीयममुनिकथा श्रीगुरूरत्नकीर्तिशिष्यविरचिते प्रसंग ॥ २१ ॥ संपूर्ण शुभ । जै जै।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org