________________
प्रसंग पहिला :
दर्शनज्ञानाराधना सार । चारितानि तप मनोहर । आराधना चतुप्रकार | धरणिवर प्रसिद्ध असे ।। १८ ।। मनवाक्काया करोनि सहित । उद्योत उद्यम जानिजे व्यक्त । निर्वाह साधन निस्तरनांत । दिवसरात पालिजे ।।१९।। चतु प्रकारे आराधना । जिनराज कथिले भव्यजना । जे आचरिति शुद्धमना । ते सकलजना पूज्य होति ||२०|| उक्तं च । सम्यग्दर्शन बोध" वृत्त" तपसां संसारविच्छेदिनां । शक्त्या भक्तिभरेण सद्गुरुमतात् स्वर्गापवर्ग श्रिये ॥ उद्योतोद्यमने तथा च नितरां निर्वाहणं साधनं । पूतं निस्तरणं महामुनिवरैराराधनेती रिता ॥२१॥ उज्झो" वणमुज्झवणं" णिब्बाहणं" साहणं च णिच्चरणं" । दंसणणाचरितं तवाणमाराहणा भणिया ॥ २२॥
१३
आता याचे पृथग्भेद | मी किंचित्कथितो मतीमंद न जाने मी शास्त्रच्छंद । भव्यजनानंद आइकिजे ||२३| दर्शनज्ञानचारित्रतप । जगि विस्तरिजे प्रताप । उद्योताराधना निष्पाप । मुनि अध्यापके कथिले जना ||२४|| उक्तंच । यत्सम्यग्दर्शनज्ञानचारित्रतपसां भवेत् । लोके प्रकाशनं तत् स्यात्द्युद्योतनमिति ध्रुवं ॥ २५ ॥ अंगिकारिले असे सद्व्रत । बाह्याभ्यंतरे करोनि सहित । ते पालिजे आलस्यवर्जित । उद्यम त्यात कथिले मुनि ||२६||
११. ज्ञान, १२. चारित्र, १३. सद्गुरुवचनात् १४ कथिता, १५. सम्यग्दर्शनज्ञानचारित्रतपसां गृहीतानां सिद्धिनिमित्तं अनालस्यं कुर्वन्स उद्यमं । १६ धरणितले प्रसिद्ध कुर्वं स उद्योतं । १७ महोपसर्गेण त्यजति यावज्जीवपर्यंत पालयन्ति स निर्वाहणं । १८. सम्यग्दर्शनज्ञानचारित्रतपसां चतुर्णां समग्रता साधकत्व साधनं कथ्यते । १९. निश्चयेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org