________________
२३० : आराधना-कथाकोष
ऐसा विश्वास न धरी जो मनि । तो दुर्गति क्षितिचा धनी । भवभवि भोगिति यमजाचनि । फिरे त्रिभुवनिऽनंतभव ॥६५॥ उक्तंच । यस्य चित्ते न विश्वासो धर्मे श्री जिनभाषिते । तस्य किं कुशलं लोके महादुःकर्मकारिणः ॥६६॥ ऐसे जानोनि भव्यजन । मिथ्यात्व न करावे ग्रहण । न त्यजावे सभ्य ग्रन । कल्पवृक्षाहून सोख्यदाइ ॥६७|| अपवित्र पवित्र असता शरीर । हृदयी स्मरावा पंचनमस्कार । सोख्य अथवा दुक्ख दुर्धर । पडल्या क्षणभर न सोडिजे ॥६८॥ मिथ्यात्वाबरोबर पातक । दुजे नसे दुःखदायक। जिवासि करोनि वराक । फिरविति अथाक भवसागरि ॥६९॥ ऐसे करोनि भव्यजन । नित्याचरावे जिनशासन । मोक्षपद प्राप्त होय जेन । जन्ममरण दूर होय ॥७०॥ भव्यजीव जे जिनभक्त । तत्त्वभाषि ज्ञानवंत । फार काय वदावे त्यात । काय काजवात सूर्यापुढे ||७१।। उक्तंच । तस्मात्तं दूरस्त्यक्त्वा, मिथ्यात्वं वांतिवत्" बुधाः । स्वर्मोक्षसाधने हेतुं सम्यवं भावयंतु वै ॥७२।। उक्त काव्य । देवोर्हन् भुवनत्रयेऽत्र नितरां दोषौध संगो तो।
देवेंद्रार्कनरेंद्रचंद्रखचरैः भक्त्या सदाभ्यचितः । तद्वाक्यं भवसागरप्रवहणप्रायं महाशर्मदं ।
नित्यं चेतसि भावितं च भवतां कुर्यात् वरं मंगलम् ।७३। इति आराधना कोशे ब्रह्मदत्तद्वादशम चक्रवर्ती कथाप्रसंग १७ समाप्त ॥ इति कथाकोशे रत्नकीर्तिविरचिते प्रसंग ॥१७॥ ... १०. गरीब, १२. वमनवत्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org