________________
१५८ : आराधना कथाकोष
तदा तो पुष्पडाल यति । बैसोनि दृढव्रत पर्वति । घोरानघोर तपाचरिति । निर्मल करिति चारीत्ररत्न ॥१७९|| अहो तो वारिसेन मुनि । त्रिकालयोग साधिति वनि। तपध्यानाग्नि करोनि । कर्मकक्षालागुनि दग्ध करि ॥१८०॥ कर्माचे करोनि निर्मूलन । प्रगट केले केवलज्ञान । नृदेवदेवि समस्त मिलोन । करिति पूजन जयजयकार ॥१८१।। गीतनृत्यवाद्याचा गजर । जेथे होत असे फार । बैसोनि गंधकुटि अधर । करिति सार धर्मोपदेश ॥१८२॥ विहार करिति देशावरि । चतुसंघ मिलोनि नरनारि । नमन पूजा करोनि सत्वरि । जिनवाणि श्रोत्री ऐकति ॥१८३॥ हिंडोनिया देसोदेसी । संबोधोनि भव्यजनामी । लाविले धर्ममार्गासि । सौख्यरासि भोगावया ॥१८४॥ मग राहोनिया छद्मस्थ । शुक्लध्यान धरोनि अंत । छेदोनि सेस प्रकृतीत । सिद्धिनगरात पावले ॥१८५।। वारिसेन मुनि कथानिधान । निरपेक्षा करिति व्याख्यान । भावे जे करिति श्रवण । ते तत्समान शीघ्र होति ॥१८६।। ज्ञानवंत ऐसे जानुनि । जो भ्रष्ट होय व्रताहुनि । त्यासी धर्मोपदेश देउनि । व्रतस्थानि करावे स्थिर ॥१८७॥ काव्य-श्रीमज्जैनपदाब्जयुग्ममधुलिट् श्री वारिसेनो मुनिः ।
दत्वा तस्य मुने तपोद्रिय ततो हस्तावलंबं दृढं । ज्ञानध्यानरतः प्रसिद्ध महिमा प्राप्तो वनं निर्मलं । दद्यान्मे भवतारकः स भगवान्नित्यं सुखं मंगलं । इति कथाकोशे वारिसेनमुनिकथा समाप्ता। रत्नकीर्तिः विरचिते शुभं भवतु । सुस्थितिकरण प्रसंग ११॥ ..।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
For