________________
उप्पायण-उवधि : ३७
उपायण--उत्पादन ।
उप्पायण संपायण णिव्वत्तणमो य होंति एगट्ठा।' (पंचा प ३४७) उप्पिलावण-प्लावन, बहा देना ।
उप्पिलावणं ति वा प्लावणं ति वा एगटठा। (दशजिचू पृ २३१) उम्भिण्णं-उद्भिन्न, अभिव्यक्त । उब्भिण्णं मुक्कमवंगुतं ति पागडियं दंसियं बहिद्धं वा सुव्वत्तं ।
(अंवि पृ २४५) उभय-युगल ।
उभओ त्ति वा दुहओ त्ति वा एगट्ठा। (दशजिचू पृ ३१६) उल्लोइत-ऊंचा करना।
उल्लोइते उस्सिते उच्चारिते उण्णामिते उत्थिते उपसारिते उपवप्पिते
उपलोलिते उपकड्डिते उपवत्ते उपणते उपणद्धे। (अंवि पृ १६८) उल्लोहित-चूने से पुता हुआ, आवृत ।
उल्लोहितं उव्वलितं तधा उच्छाडितं ति वा। (अंवि पृ १०६) उवचरित--ज्ञात । उवचरिताधीतगमितमेगट्ठा।
(निपीभा ५८) उवचार-पठित, गृहीत ।
उवचारो त्ति वा अहीतं ति वा आगमियं ति वा गृहीतं ति वा एगळं।
(निपीचू पृ ३०) उवचारं ति अहीयं ति अज्झीतं ति वा एगळें। (आचू पृ ३२६) उवचारो ग्रहणं अधिगम ।
(निपीचू पृ २६) उवट्टिय-उपस्थित।
उवढिओ त्ति वा अन्मुट्ठिओ त्ति वा एगट्ठा । (दशजिच पृ ३०८) उवधि-माया। उवधि-णिकडि-सातिजोगकरणे ।
(अंवि पृ २६३) उवधी-णियडिजोगेसु सातिजोगमणज्जवे । (अंवि पृ २६८) १. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org