________________
इट्ठ - प्रिय ।
इट्ठ कंत पिय मणुण्ण मणाम मणाभिराम - हिययगमणिज्ज |
( औप ६८ )
( औप ११७ )
( सू चू १ पृ ४८ )
इट्ठा वल्लभा कांता
( ज्ञाटी प १५ )
इट्ठा कंता पिया मणुण्णा मणामा उराला कल्लाणा सिवा धण्णा मंगल्ला | (स्था ६ / ६२ )
इट्ठे कंतं प्रियं मणुण्णं मणामं पेज्जं ।
इट्ठा सुभा कंता मणामा
इत्ता -प्रियता |
इट्ठात्ताए कंतत्ताए पियत्ताए सुभत्ताए मणुण्णत्ताए मणामत्ताए इच्छियता अणभिज्झित्ताए । (भ ६ / २२ )
इत - गया हुआ ।
इतः गतः स्थित इत्यनर्थान्तरम् ।
इसि - ऋषि ।
इट्ठ - ईसिपन्भारपुढवी : ३१
इसित्ति वा रिसित्ति वा एगट्ठ ।
इस्सर - ईश्वर ।
इसरो पभू सामी |
ईश्वर – ईश्वर ।
ईश्वरः प्रभुः महेश्वरः ।
ईसिन्भारपुढवी - ईषत्प्राग्भारा पृथ्वी ।
Jain Education International
( विभामहेटी १ पृ १७५ )
( उच्च् पृ २०८ )
For Private & Personal Use Only
( आचू पृ ३५२ )
ईसिति वा, ईसिप भारा ति वा, तणूति वा, तणुतणूइ वा सिद्धीति वा, सिद्धालए ति वा, मुत्तीति वा, मुत्तालए ति वा । (स्था ८ / ११० ) इसिति वा, ईसिप भारति वा, तणूइ वा, तणुयतरि ति वा, सिद्धित्ति वा सिद्धालएत्ति वा, मुत्तीति वा, मुत्तालएत्ति वा बंभेत्ति वा, बंभवडेंसत्ति वा, लोकपडिपूरणेत्ति वा, लोगग्गचूलिआइ वा ॥
( सम १२ / ११ )
( सूचू १ पृ ४१ )
www.jainelibrary.org