________________
४ : अग्गि-अज्झत्थिय अग्गि-अग्नि ।
अगणि पुण जाततेओ अणलो वा हुतवहो त्ति जलणो ति । पवणो त्ति य जोति त्ति य अग्गिस्स भवंति णामाणि ।'
(अंवि पृ २५४) अग्घातित-आख्यात ।
अग्घातितंति वा आतिक्खियंति वा एगट्ठा। (आचू पृ ३०३) अग्घुप्पत्ति-अग्नि का उत्पत्ति-स्थान । __ अग्घुप्पत्ति अग्गि8 अग्गिकुंडे य ।
(अंवि पृ २५४) अग्र-प्रधान । अग्रं वयं प्रधानं ।
(सूटी १ प ७२) अचपल-स्थिर।
अचपल: स्थिरस्वभाव: अकुक्कुचः । (व्यभा ४/१ टी प २६) अचल-स्थिर ।
अचलं धुवं तधा ठाणं सस्सतं मखिलं ति वा ।
अजरामरं ति वा बूया णियतं ति अवत्थितं ॥ (अंवि पृ ७८) अचियत्त-- अप्रिय ।
अचियत्तं ति वा अपियत्तं ति वा एगळं। (व्यभा ४/१ टी प ५६) अच्चिय-अचित । अच्चिय-वंदिय-पूइय-माणिय-सक्कारिय-सम्माणिया।
(ज्ञा० १/१/२७) अच्छ-साफ-सुथरा ।
अच्छे सण्हे लण्हे घ8 मढे निरए निम्मले निप्पंके (भ २/११८) अज्झत्थिय–मनोगत चिंतन । अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे ।'
___ (विपा १/१/४१) १. देखें-परि० २
३. देखें-परि० २ २. देखें- परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org