________________
१५८ : हरंति-हिय हरंति हरण करते हैं।
हरंति वा विभयंति वा णूमेंति वा एगळं ।' (सूचू १ पृ १७६) हर्ष-हर्ष । हर्षः प्रमोदोऽनुरागः।
(ज्ञाटी प १३८) हसंति-हंसते हैं। हसंति रमंति ललंति ।।
(भ ६/१३५) हसित-मुदित । हसितप्पहिछे मुदिते।
(अंवि पृ २५१) हायपति–तिरस्कृत करता है।
हापयति परिभवति विलुपति ।' (व्यभा २ टी प २५) हार-हरण ।
हारं हरणं हित्यते इति वा एकार्थम् । (व्यभा १/४ टी प ५) हाहाभूय-हाहाकार। हाहाभूए भभन्भूए कोलाहलभूए ।
(भ ७/११७) हाहाभूए भंभाभूए कोलाहलभूए ।
(जंबू २/१३१) हिटिमनिकृष्ट । हिट्ठिमो निकृष्टो जघन्यः ।
(उचू पृ २४७) हिमानि-हिम समूह ।
हिमानि वा, हिमपुज्जानि वा, हिमपटलानि वा, हिमकूटानि वा, एतान्येव पदानि नानादेशविनेयानुग्रहाय पर्यायाचष्टे ।
(जीवटी प १२४) हिय-हित ।
हियं सुहं खमं णिस्सेयसं (नीसेसं) आणुगामियं ।' (आ ८/६१) १. देखें-परि० ३
४. देखें-परि० ३ २. देखें-परि० ३
५. देखें--परि० २ ३. देखें—परि०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org